पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

___कुवलयानन्दः । [विभावनालंकारः ३४ विरोधाभासालंकारः ३३ , आभासत्वे विरोधस्य विरोधाभास इष्यते । विनापि तन्वि हारेण वक्षोजौ तब हारिणौ ॥ ७६॥ अन हाररहितावपि हारिणौ हृयाविति श्लेषमूलको विरोधाभासः। अथावा- प्रतीपभूपैरिव किं ततो मिया विरुद्धधमैरपि भेत्तोज्झिता। अमित्रजिन्मिन्नजिदोजसा स यद्विचारडक्वारराप्यवर्तत ॥ अत्र विरोधसमाधानोत्प्रेक्षाशिरस्को विरोधाभास इति पूर्वस्साझेदः ॥७६॥ विमावनालंकारः ३४ विभावना विनापि स्यात्कारणं कार्यजन्म चेत् । अप्यलाक्षारसासिक्तं रक्तं तच्चरणद्वयम् ॥ ७७॥ EReatreentere: आभासत्व इति ॥ विरोधस्याभासत्वे आपाततो भासमानत्वे सति विरो- धाभासो नामालंकारः। आभासत इत्याभासः। विरोघश्चासावाभासवेति व्यु- त्पत्तेः । ईषदर्थकेन चाडाभानस्थापातरूपलमर्थान्तरपरिहार्यखरूपं बोध्यते। तथा चैकाधिकरण्येन प्रतीयमानयोः कार्यकारणत्वेनागृह्यमाणयोर्धर्मयोराभासमानाप- र्यवसन्नविरोधत्वं लक्षणं द्रष्टव्यम् । शनिरशनिश्च तमुचैरित्यादावविव्याप्तिवारणा- याद्य विशेषणम् । अप्यलाक्षारसासितं रक्तं तच्चरणद्वयम् इति विभावनावा- रणाय द्वितीयम् । पर्यवसितस्य विरोधस्य दोषलादपर्यवसन्नत्वं विरोधविशेषण मिति दिक् ॥ श्लेषेति ॥ हारोऽनयोरस्तीत्यर्थे विरोधः। मनोहारिणावित्यर्थेन तत्परिहारः॥प्रतीपेति ॥ तस्मानलाद्भयेन कृत्वा प्रतिकूलनृपैरिव विरुद्धधर्म- रपि मेत्तृता भेदकारिता वक्ता किमित्युत्प्रेक्षा । यस्मात्स नलः अमित्राणां श- त्रुणां जयकृदपि ओजसा मित्रस्य रवेर्जयकृत् । अथच मित्रजिदेव न मित्रजि- दिति विरोधः। चारदृष्टिरपि विचारे दृष्टिय॑स्य तादृशः विगतचारणिति च वि- रोधः ॥ विरोधेति ॥ विरोधसमाधानरूपोत्प्रेक्षा शिरः प्रधानं यस्य तादृश इत्यर्थः । यत्तु विरोधसमाधानात्मिकया मुखस्थितयोत्प्रेक्षया विरोधस्योत्थानमेव भनमिति कथमत्र विरोधालंकार इति केनचित्सुमनसापि विमनसेवाभिहितं तदसा- रम् । विरोधभानमन्तरेण विरुद्धधमैरपीत्याधुत्प्रेक्षाया एवानुत्थानेन श्लेषमूलमा भासमानं विरोधमुपजीव्यैव विरोघत्यागोत्प्रेक्षाया अर्थान्तरानुगृहीतायास्तत्समा-. धानत्वेन पश्चादवस्थितखादिति ॥ ७६ ॥ इति विरोधाभासप्रकरणम् ॥ ३३ ॥ विभाचनेति ॥प्रसिद्ध कारणाभावेऽपि कार्योत्पत्तिर्विभावनालंकारः। विभा- व्यते कारणान्तरं यस्यामिति व्युत्पत्तेः कारणाभावश्च शाब्द आर्थों वेति सर्वत्र लक्षणसमन्वयो बोध्यः। एतदेव तन्त्रेण सकलविभावनाप्रकारसाधारणं सामान्य- १'आभासत्वं'. २ अपि लाक्षा'. ... TEMB SEP