पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

trymanyurveyesigenormeramanianvrowinninawwmaram randarvanskriy rmpathy .In yu......... कुवलयानन्दः । [व्याजनिन्दालंकारः ३१ ।। व्याजनिन्दालंकारः ३१ निन्दाया निन्दया व्यक्तिर्व्याजनिन्देति गीयते । विधे स निन्द्यो यस्ते प्रागेकमेवाहरच्छिरः ॥ ७२ ॥ अत्र हरनिन्दया विषमविपाकं संसार प्रवर्तयतो विधेरभिव्यङ्गया निन्दा व्याजनिन्दा । यथावा- विधिरेव विशेषगहणीयः करट त्वं स्ट कस्तवापराधः । सहकारतरौ चकार यस्ते सहवासं सरलेन कोकिलेन ॥ अन्यस्तुत्यान्यस्तुत्यभिव्यक्तिरिति पञ्चमप्रकारव्याजस्तुतिप्रतिबन्दीभूतेयं व्याजनिन्दा । ननु यनान्यस्तुत्यान्यस्तुतेरन्यनिन्दयान्यनिन्दायाश्च प्रतीतिस्तन्न व्याजस्तुतिव्याजनिन्दालंकारयोरभ्युपगमे स्तुतिमिन्दारूपा प्रस्तुतप्रशंसोदा. हरणेष्वप्रस्तुतप्रशंसा न वक्तच्या। तेषामपि व्याजस्तुतिव्याजनिन्दाभ्यां कोडीकारसंभवादिति चेदुच्यते । यत्राप्रस्तुतवृत्तान्तात्स्तुति निन्दारूपात्तत्स- रूपः प्रस्तुतवृत्तान्तः प्रतीयते 'अन्तश्छिद्गारण भूयांसी'त्यादौ, तत्र लब्धाव- ! काशा सारूंप्यनिबन्धनाऽप्रस्तुतप्रशंसा, अनापि वर्तमाना न निवारयितुं शक्या । अन्यस्तुस्थाऽन्यस्तुतिरन्यनिन्दयाऽन्यतिन्देत्येवं व्याजस्तुतिव्याज- निन्दे अपि संभवतश्चेत्कामं ते अपि संभवेताम् । न त्वस्थाः परित्यागः । य- अपि विधिरेव विशेषगर्हणीय' इति श्लोके विधिनिन्दया तन्मूलकाकनिन्दया चाविशेषज्ञस्य प्रभोस्तेन च विद्वत्समतया स्थापितस्य मूर्खस्य च निन्दा - तीयत इति तत्र सारूप्यनिवन्धनाग्रस्तुतप्रशंसाप्यस्ति, तथापि सैव व्याज- निन्दामूलेति प्रथमोपस्थिता सापि तत्र दुर्वारा, एवं व्याजनिन्दामूलकव्या- व्याजनिन्दा लक्षयति-निन्दाया इति ॥ यत्रान्यनिन्दयान्यस्य निन्दाया अभिव्यक्तिः पर्यवस्यति सा व्याजनिन्दा, इतरनिन्दाव्याजेन निन्देति व्युत्पत्तेः। विधे इति ॥ हे विधे ब्रह्मन्, प्राक् पूर्व ते तवैकमेव शिरो यः अहरत् आ- च्छिनत् स एवार्थात् हरो निन्द्य इत्यन्वयः । निन्दयेत्यभिव्यङ्ग्येत्यनेनान्वितम्। निन्दयाभिव्यङ्ग्यया विधेर्निन्दा व्याजनिन्देत्यन्वयः । विषमविपाकं दारुणपरिणा- मम् ॥ विधिरेवेति ॥ विशेषतो गर्हणीयः निन्दनीयः। हे करट काक,त्वं रट रटनं कुरु । योऽसौ विधिः आम्रवृक्षे सरलेन सौम्येन कोकिलेन सहवास तव च- कारेत्यन्वयः। ननु केनाप्यालंकारिकेणानुक्ताया व्याजानन्दायाः कथमलंकारत्वे. नाझीकरणमित्याशङ्कयाह-प्रतिबन्दीति॥ तुल्ययुक्त्या प्रतिबन्दीस्थानीये- त्यर्थः । तथाच स्तुतिवनिन्दायामप्यप्रस्तुतप्रशंसातो वैचित्र्यविशेषात्तदनन्तर्भावे च्याजस्तुतौ चार्थानुगमाभावादनन्तर्भावे पृथगलंकारताया औचित्यापातलात्प्रा- चीनैरनुक्तापि खीकर्तुमुचितेत्याशयः। प्रागुक्तयोरेकः कृती शकुन्तेष्विति, आबद्ध- कृत्रिमेत्यनयोरप्रस्तुतप्रशंसोदाहरणलासंगतिमाशकते.-नन्विति ॥ क्रोडीकारः खविषयीकरणम् । अन्यत्र लब्धात्मकस्यालंकारद्वयस्य क्वचित्संकरेऽपि न दोष इत्याशयेन समाधत्ते-योति ॥ एतच्च इत्यादावित्यनेनान्वितम् । अस्या अप्र- n MAME r adyumneE P