पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. व्याजस्तुत्यलंकारः ३०] अलंकारचन्द्रिकासहितः। ९३ PRIMARROTHENDE man 2017- धन्याः खलु वने वाता: काहाराः सुखशीतलाः। राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ॥ अन्न वाता धन्या इत्यप्रस्तुतार्थादहमधन्य इति वैधय॑ण प्रस्तुतोऽर्थः प्रतीयत इति व्युत्पादितम् । इयमेवाप्रस्तुतप्रशंसा न कार्यकारणनिबन्धनेति दण्डी । यदाह- 'अप्रस्तुतप्रशंसा स्यादप्रकाण्डे तु या स्तुतिः। सुखं जीवन्ति हरिणा वनेष्वपरसेविनः ॥ अर्थैरयत्नसुलभैजलदर्भाङ्करादिभिः । . सेयमप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते ॥ राजानुवर्तनक्लेशनिर्विण्णेन मनस्विनां ॥' इति ।.. वस्तुतस्त्वत्र व्याजस्तुतिरित्येव युक्तं, स्तुत्या निन्दाभिव्यक्तिरित्यप्रस्तु. तप्रशंसातो वैचित्र्यविशेषसद्भावात् । अन्यथा प्रसिद्धब्याजस्तुत्युदाहरणेष्व- प्यप्रस्तुताभ्यां निन्दास्तुतिभ्यां प्रस्तुते स्तुति निन्दे गम्येते इत्येतावता व्याज- स्तुतिमात्रमप्रस्तुतप्रशंसा स्यात् । एवंचानया प्रक्रियया यत्रान्यगतस्तुतिवि- वक्षयान्यस्तुतिः क्रियते तत्रापि ब्याजस्तुतिरेव । अन्यस्तुतिव्याजेन तदन्यः स्तुतिरित्यर्थानुगमसद्भावात् । यथा- .. शिखरिणि कनु नाम कियच्चिरं किमभिधानमसावकरोत्तपः। तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ।। अत्र शुकशावकस्तुत्या नायिकाधरसौभाग्यातिशयस्तुतिय॑ज्यते ॥ ७ ॥ . -- -- - - -...-. .. -. -... .. . 4LANDNAGEM E

.12...

..... क्षुधासमये खादसि भक्षयसि । निद्राया आगमे च निद्रां प्राप्नोषि । तत्तसात्कुत्र तीर्थे किं नाम तपस्तप्तं तद्ब्रहीत्यन्वयः ॥ निर्विण्णस्य खिन्नस्य । तेन हील्यस्य इति व्युत्पादितमित्यप्रेतनेनान्वयः ॥ धन्या इति ॥ कहारं जलपुष्पविशेषः त- संबन्धिनः काहाराः । सुखयन्तीति सुखाश्च ते शीतलाश्चेत्यर्थः॥ अप्रस्तुतेति॥ अप्रकाण्डे अप्रस्तावे । तथा चाप्रस्तुता चासौ प्रशंसा चेति व्युत्पत्तिरिति भावः। न परसे विनोऽपरसेचिनः । प्रशस्यते स्तूयते । मतद्वयेऽप्यखरसबीजं दर्शयति- वस्तुतस्त्विति । अभिव्यक्तिरिति ॥ योऽप्रस्तुतप्रशंसातो. वैचित्र्यस्थ विषय आलम्बनभूतो. विशेष इत्यन्वयः । अन्यथा ततो वैचित्र्येप तदन्तः भीवाङ्गीकारे । एवंचेति ।। अन्यंगतस्तुतिनिन्दात्यामन्यगतनिन्दास्तुत्यभि- व्यक्त्योाजस्तुतिखसिद्धौ चेत्यर्थः । प्रक्रियया प्रकारेण ॥ शिखरिणीति ॥

नायिका प्रति नायकस्योक्तिः । हे तरुणि, असौ शुकबालकः । नाम वितर्के । .

क्वत कस्मिशिखारणि पर्वते - कियत्काल चिरं किमभिधानं किंनामकं तपः अवरोधेन हेतुना तवाधरवत्पाटलं रक्तवर्ण विम्बफलं दशतीत्यन्वयः ॥ ७१ ॥ इति ब्याजस्तविप्रकरणम् ॥ ३० ॥ कुव०१०