पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ कुमारसंभव - महा शिवपुराणयोः बलाहकच्छेद विभक्तरागा- मकालसन्ध्यामिव धातुमत्ताम् । पदं तुषारस्रुतिधौतरक्तं यस्मिन्नवापि हतद्विपानाम् । विदन्ति मार्ग नखरन्ध्र मुक्तै- र्मुक्ताफलैः केसरिणां किराताः । स मानसीं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः मेनां मुनीनामपि माननीया- मात्मानुरूपां विधिनोपयेमे । कालक्रमेणाथ तयोः प्रवृत्ते स्वरूपयोग्ये सुरतप्रसङ्गे । मनोरमं यौवनमुहुन्त्या गर्भोऽभवद्भूधर राजपढ्याः । असूत सा नागवधूपभोग्यं मैना कमम्भोनिधिबद्ध सख्यम् । क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्रा- ववेदनाज्ञं कुलिशक्षतानाम् । प्रथावमानेन पितुः प्रमुक्ता दक्षस्य कन्या भवपूर्वपत्रो । सती सतीयोग विसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे । सा भूधराणामधिपेन तस्यां समाधिमत्यामुदपादि भव्या । तुषारनिधिरत्युग्रो नानाचर्यविचित्रितः । देवर्षिसिद्धमुनिभिः संश्रितः शिवसंप्रियः । तपःस्थानोऽतिपूतात्मा पावनश्च महात्मनाम् | तपः सिद्धिप्रदोऽत्यंतं नानाधात्वाकरः शुभः । स एव दिव्यरूपो हि रम्यः सर्वाङ्गसुन्दरः | विष्ण्वंशोऽविकृतः शैलराजराजसताम्प्रियः । कुलस्थित्यै च स गिरिर्धर्मवर्धनहेतवे । m m । स्वविवाहूंं कर्तुमैच्छत्पितृ देवहितेच्छया । स्मृत्वा शापं सुतानां च प्रोचुरोमिति तद्वचः । ददुर्मेनां सुविधिना हिंमागाय निजात्मजाम् | समुत्सवो महानासीत्तद्विवाहे सुमङ्गले । कालकमेणाऽथ तयोः प्रवृत्ते सुरते मुने ! ।। गर्भो बभूव मेनाया वधे प्रत्यहं च सः । अमृत सा नागवधूपभोग्यं सुतमुत्तमम् । wwwm समुद्रबद्धसत्सख्यं मैनाकाभियमद्भुतम् । शत्रावपि क्रुद्धेऽवेदनाज्ञं सपक्षकम् । पविक्षतानां देवर्षे ! पक्षच्छदि वरांगकम् | ब्रह्मोवाच -- अथ संस्मरतुर्भक्त्या दम्पती तो भवाम्बिकाम् | प्रसृत हेतवे तत्र देवकार्यार्थमादरात् । Anna ततः सा चण्डिका योगात्त्यक्तदेहा पुरा पितुः । ईहया भवितुं भूयः समैच्छद्भिरिदारतः | ततो गिरिः स्वप्रियायां परिपूर्ण शिवांशकम् । ww समाधिमत्त्वात्समये समधत्त सुशङ्करे ।