पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्यक्प्रयोगादपरिक्षतायां नीताविवोत्साहगुणेन संपत् । प्रसन्नदक्पांसुविविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टि शरीरिणां स्थावरजंग मानां सुखाय तज्जन्मदिनं बभूव । साम्यनिदर्शक: संदर्भ: तया दुहित्रा सुतरां सवित्री स्फुरप्रभामण्डलया चकासे । विदूरभूमिर्नवमेघशब्दा- दुद्धिमया रत्नशलाकयेव । दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा । पुपोष लावण्यमयान्विशेषा- ज्योत्स्त्रान्तराणीव कलान्तराणि । तां पार्वतीत्याभिजनेन नाना बन्धुप्रियां बन्धुजनो जुहाव । उमेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखी जगाम । महीभृतः पुत्रवतोऽपि दृष्टि- स्तस्मिन्नपत्ये न जगाम तृप्तिम् । समधत्त गिरेः पत्नी गर्भ देव्याः प्रसादतः । चित्ते स्थितायाः करुणाकरायाः सुखदं गिरेः । तदा सुसमयश्चासीच्छान्तभग्रहतारकः । नभः प्रसन्नतां यातं प्रकाशः सर्वदिक्षु हि । मही मंगलभूयिष्ठा सवनग्रामसागरा । सरः स्रवन्तीवापीषु पुफुल्लुः पङ्कजानि वे । ववुच विविधा वाताः सुखस्पर्शा मुनीश्वर ! | मुमुदुः साधवः सर्वेऽसतां दुःखमभूद्रुतम् । अर्धरात्रे समुत्पन्ना गंगेव शशिमण्डलम् | समये तत्स्वरूपेण मेनका जठराच्छिवा । समुद्भूय समुत्पन्ना सा लक्ष्मीरिव सागरात् । अनुकूलो ववाँ वायुर्गम्भीरो गंधयुक् शुभः । निशीथदीपा विहतत्विष आसन्नरं मुने ! | श्रुत्वा तद्रोदनं रम्यं गृहस्थाः सर्वयोषितः । जहृषुः सम्भ्रमात्तत्रागताः प्रीतिपुरःसराः । तच्छुद्धान्तचरः शीघ्रं शशंस भूभृते तदा । पार्वतीजन्म सुखदं देवकार्यकरं शुभम् । तत्र सा वधे देवी गिरिराजगृहे शिवा | गंगेव वर्षासमये शरदीवाथ चंद्रिका | एवं सा कालिका देवी चार्वंगी चारुदर्शना । द चानुदिनं रम्यां चंद्रबिम्बकलामिव । कुलोचितेन नाम्ना तां पार्वतीयाजुहाव ह । बन्धुप्रियां बन्धुजनः सौशील्यगुणसंयुताम् । उमेति मात्रा तपसो निषिद्धा कालिका च सा । पश्चादुमाख्यां सुमुखी जगाम भुवने मुने ! | दृष्टिः पुत्रवतोऽप्यद्वेस्तस्मिंस्तृप्ति जगाम न ।