पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुमारसम्भव महाशिवपुराणयोः साम्यनिदर्शक: संदर्भ: While preparing the Mss. of this ertition all of a sudden it dawned upon tne that soine of the lines and a fow passages in the work were rominiscent of Mahisruarians With this cue I exp- Horod the M.S.P., and to my surprise I discoveral quite a namaber of lines and passages inlentical with Kamirmssnebluesenrs proving | without doubt that af least one of the two authors had the other's work as his basis. Hore I lay down, for those intorested, the result of my humble research. कुमारसंभवम् अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः | पूर्वापरौ तोय निधी वगाह्य स्थितः पृथिव्या इव मानदण्डः | यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभर्ति । N. R. Acharya महाशिवपुराणम् (पार्वतीखण्डम् ) नारद उवाच- ब्रह्मन्विधे महाप्राज्ञ ! वद मे वदतां वर! | मेनकायाः समुत्पत्ति विवाहुं चरितं तथा । ब्रह्मोवाच- गुण त्वं नारद मुने ! पार्वतीमातुद्भवम् । विवाहं चरितं चैत्र पावनं भक्तिवर्धनम् । अस्त्युत्तरस्यां दिशि वै गिरीशो हिमवान्महान् | पर्वतो हि मुनिश्रेट ! महातेजाः समृद्धिमा | प्यं तस्य विख्यातं जङ्गमस्थिरभेदतः । वर्णयामि समासेन तस्य सूक्ष्मस्वरूपकम् | पूर्वापरौ तोयनिधी सुविगाद्य स्थितो हि यः | wwwww www.m नानारत्नाकरी रम्यो मानदण्ड इव क्षितेः । नानावृक्षसमाकीर्णो नानाशृङ्गसुचित्रितः । सिंहव्याघ्रादिपशुभिः सेवितः सुखिभिः सदा |