पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततः प्रतस्थे कौबेरी भास्वानिव रघुर्दिशम् । शरैम्स्त्रेरिघोदीच्या नुद्धरिष्यन् रसानिव ( रघु ४१६६ ) संध्यात्रक पिशस्तस्य विराधो नाम राक्षसः | अतिष्ठन्मार्गमात्य रामस्यन्दोरिव ग्रहः ( रघु. १२१२८ ) स जहार तयोर्मध्ये मैथिली लोकशोपणः | नभोनभस्ययोईष्टिमवग्रह इवान्तरे | ( रघु. १२/२९ ) अगस्त्य चिह्नादयनात्समीपं दिगुत्तरा भास्वति संनिवृत्ते । आनन्दशीतामिव वाष्पवृष्टिं हिमस्रुति हैमवतीं ससर्ज । ( रघु. १६१४४ ) तौ विदेह नगरीनिवासिनां गां गताविव दिवः पुनर्धसू मन्यते स्म पिवतां विलोचनैः पक्ष्मपातमपि वञ्चनां मनः । ( रघु. ११:३६ ) जिगमिपुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः । दिन मुखानि र विर्हि मनिग्रहैमिलयन्मलयं नगमत्यजत् (रघु.२५ :) तस्य प्रभानिर्जितपुष्परागं पौष्यां तिथा पुष्यमसूत पत्नी । तम्मिन्नपुष्यन्नुदितं समग्रां पुष्टि जनाः पुष्य इव द्वितीये । (रघु. १८०२२) दोपातनं बुधवृहस्पतियोगदृश्य- स्तारापतिस्तरलविद्युदिवाभ्रवृन्दम् । (रघु. १३१७६ ) ब्राह्म मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् । अतः पिता ब्रह्मण एव नाम्ना तमात्मजन्मानमजं चकार ॥ ( रघु. ५१३६ तारागणश्वरभूषणमुद्वहन्ती मेघावरोधपरिमुक्तशशाङ्कवक्त्रा । ज्योत्स्नादुकूलममलं रजनी दधाना वृद्धिं प्रयात्यनुदिनं प्रमदेव वाला || ( ऋतु. ३१७ ) दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः । (रघु. १२ २५ ) तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण । उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव । (रघु. २१३९ ) काप्यभिख्या तयोरासीद्वजतोः शुद्धवेषयोः | हिमनिर्मुक्तयोर्योगे चित्रा चन्द्रमसोरिव ॥ ( रघु. १९४६ ) दृष्टिप्रपातं परिहृल्य तस्य कामः पुरः शुक्रमिव प्रयाणे । प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेर्विवेश || ( कुमार. ३|४३ ) - नीतिशास्त्रम् - उपगतोऽपि च मण्डलना भितामनुदितान्यसितातपवारणः । श्रियमवेक्ष्य स रन्ध्रचलामभूदनलसोऽनल सोमसमद्युतिः॥ (रघु.९।१५)