पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् । प्रलय स्थितिसर्गाणामेकः कारणतां गतः । ( कुमार. २.६ ) - घमशास्त्रम् - दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः ।. मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत् ( रघु. १२।१५ ) समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्न: । अनपत्यश्च किल नपस्त्री | राजगामी तस्यार्थसंचय इत्येतदमायेन लिखितम् । देव ! दाणि एव्व साकेदअस्स संहिणी दुहिआ णिव्युत्तपुंसवणा जाआ से मुणी आदि । राजा-ननु गर्भः पित्र्यं रिक्थमर्हति । (शाकु ६ अंकः ) अस्मात्परं बत यथाश्रुति संभृतानि को नः कुले निवपनानि नियच्छतीति । नूनं प्रसूतिविकलेन मया प्रसिक्तं धौताश्रुशेषमुदकं पितरः पिवन्ति ( शाकु. ६३२५ ) नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः । न प्रकामभुजः श्राद्धे स्वधासङ्ग्रहनत्पराः ॥ मत्परं दुर्लभं मत्वा नूनमावर्जितं मया । पयः पूर्वैः स्वनिःश्वासः कवोष्णमुपभुज्यते ॥ ( रघु. १९६६-६७ ) - ज्योतिषशास्त्रम् - उपरागान्ते शशिनः समुपगता रोहिणी योगम् ( शाकु. ७७२२ ) निर्विष्ठ॒मारां पितृभिर्हिमांशोरन्त्यां कलां दर्श इवौषधीषु (रघु. १४१८० ) ग्रस्ततः पञ्चभिरञ्चसंश्रयैरसूर्यगैः सूचितभाग्यसंपदम् । असून पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षयम् ( रघु. ३॥ १३ ) पुपोष वृद्धि हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः ॥ ( रघु. ३|२२ ) जाव अंगारवो रासिं विअ अणुकं परिगमणं ण करेदि | ( माल० ३ अंक: ) तिम्रंत्रिलोकप्रथितेन सार्धमजेन मार्गे वसतीरुषित्वा । तम्मादपावर्तत कुण्डिनेशः पर्वात्यये सोम इवोष्णरश्मे: ( रघु. ७७३३ ) 1 तुलनात्मकदृष्ट्या सुविमृश्यै वामावास्याविषये हि पाश्चात्य विदुषामितो विसंवादिनीयं विचारसरणिः -- "The sun to me is dark and silent as the moon When she deserts the night, hid in her vacant cave. -Milton.