पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कविकुलचूडामणि-कालिदासकृतीनां सर्वशास्त्र - समृद्धत्वपरिचयः । · नाट्यशास्त्रम् तौ संधिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् । अपश्यतामप्सरसां मुहूर्तं प्रयोगमाद्यं ललिताङ्गहारम् ( कुमार ७१९१ ) पुराणस्य कवेत्तस्य वर्णस्थानसमीरिता । बभूव कृतसंस्कारा चरितार्थैव भारती ॥ - मीमांसाशास्त्रम् - ( रघु. १०३३६ ) तस्मै जयाशीः ससृजे पुरस्तात्सप्तांषभिस्तान्स्मितपूर्वमाह । विवाहयज्ञे विततेऽत्र यूयमध्वर्यवः पूर्ववृता मयेति (कुमार, ७१४७) - योगशास्त्रम् - - ततो॒ भुजंगाधिपतेः फणाग्रैरधः कथंचिद्धृतभूमिभागः । शनैः कृतप्राण विमुक्तिरीशः पर्यङ्कबन्धं निबिडं बिभेद (कुमार. ३१५९) पर्यङ्गबन्धस्थिरपूर्वकायमृज्वायतं संनमितोभयांसम् । उत्तानपाणिद्वय संनिवेशात्मकुदराजीवमिवाकमध्ये ॥ ( कुमार. ३१४५ ) - वेदान्तशास्त्रम् - ( कुमार. २.१० ) ( कुमार. २.१३ ) आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना । आत्मना कृतिना च त्वमात्मन्येच प्रलीयसे | उद्धातः प्रणवो यासां न्याय स्त्रिभिरुदीरणम् । कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥ ( कुमार.२.१२ ) त्वामामनन्ति प्रकृति पुरुषार्थप्रवर्तिनीम् । तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः || द्रवः संघातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः । व्यक्तो व्यक्ततरश्वासि प्राकाम्यं ते विभूतिषु ॥ ( कुमार. २.११ ) स्वकालपरिमाणेन व्यस्तरात्रंदिवस्य ते । यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ । स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तः सिसृक्षया । प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ ॥ नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने । गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे | ( कुमार. २.८ ) ( कुमार. २.७ ) ( कुमार. २.४ )