पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुमारसंभव - महाशिवपुराणयोः हर्षाश्रुभिः सह समस्त दिगीश्वराणां शोकोष्णबाप्पसलिलैः सह दानवानाम् । शक्तया हृतासुरसुरेश्वरमापतन्तं कल्पान्तवातहतभिन्नमि वाशिङ्गम् । इत्येवमुक्ता स तदा महाबलः कुमारमुद्दिश्य ययौ च योद्धुम् । जग्राह शक्ति परमाद्भुतां च स तारको देववरान्बभाषे । कुमारो मेऽग्रतश्चाद्य भवद्भिश्च कथं कृतः । यूयं गतत्रपा देवा विशेषाच्छक मेश्वरौ ( ? ) । इत्येवमुक्त्वा तु विधूय पुण्यं निजं स तन्निंदनकर्मणा वै । जग्राह शक्ति परमाद्भुतां च स तारको युद्धवतां वरिटः । तं बालान्तिकमायान्तं तारकासुरमोजसा । आजधान च वज्रेग शक्रो गुहपुरस्सरः | तं तारकं हंतुमना: करशक्तिर्महाप्रभुः । विरराज महावीरः कुमार शम्भुबालकः | शक्या तथा जघानाथ कुमारस्तारकासुरम् । तेजसाढ्यः शंकरस्य लोक्लेशकरं च तम् । पपात सद्यः सहसा विशीर्णागोऽसुरः क्षितौ । तारकाख्यो महावीरः सर्वामुरगणाधिपः । हते तम्तिन्महादेत्ये तारकाख्ये महाबले । क्षयं प्रणीता बहवोऽसुरा देवगणैस्तदा । हिमालयस्तदागत्य म्वपुत्रैः परिवारितः । सबंधुः सानुगः शंभुस्तुष्टाव च शिवा गुहम् | स्नेहान्वितो भुजगभोगयुतो हि साक्षा- त्सर्वेश्वरो हरिवृतः प्रमथैः परेशः । तदा नीराजितो देवैः सकलत्रैर्मुदान्वितैः । जयशब्देन महता व्याप्तमासीन्नभस्तलम् । कुमारः स्वगणैः सार्धमाजगाम शिवालयम् । त्रिभुवनवरशल्ये प्रोद्धृते दानवेन्द्रे । सर्वे प्रसन्नतां याता विशेषाञ्च शिवाशिवौ । बलरिपुरथ नाकस्याधिपत्यं प्रपद्य ततः स भगवान् रुद्रो भवान्या जगदम्बया । व्यजयत सुरचूडारनघृष्टाग्रपादः । सर्वैः स्तुतो जगामाथ स्वगिरिं स्वगणैर्वृषः । दृष्ट्वा प्ररूढपुलकाञ्चितचारुदेहा देवाः प्रमोदमगमंस्जिदशेन्द्र- मुख्याः । इति विषमशरारे: सूनुना जिष्णुनाजौ