पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साम्यनिदर्शक: संदर्भ: ३३ शिवाज्ञया सुराः सर्वे ब्रह्मविष्णुमुखास्तदा । पुरस्कृय गुहं सयो निर्जग्मुर्मिलिता गिरेः । कुमारे च पुरस्कृय सर्वे ते जातमाध्यसाः | विजित्वरीभिर्विजयश्रिया श्रितम् | योद्धुकामाः सुरा जग्मुर्महीसागरसंगमम् । श्रुत्वा सुराणां पृतनाभिरागतं चित्ते चिरं चुक्षुभिरे महासुराः । ततो महेन्द्रस्य चराश्चमूचरा रणान्तलीलारभसेन भूयसा । पुरः प्रचेलुर्मनसोऽतिवेगिनो युयुत्सुभिः किं समरे विलम्ब्यते । स शांकरिः सर्वगुणैरुपेतः । सङ्ग्रामं प्रलयाय संनिपततो- वेलामतिकामतो वृन्दारासुरसैन्यसागरयुग- स्याशेषदिव्यापिनः । आजगाम द्रुतं तत्र यत्र देवाः स तारकः । सैन्येन महता साधं सुरैर्बहुभिरावृतः । सुरसैन्येन महता लोकपालैः समावृतः । तदा दुन्दुभयो नेदुर्भेरीतर्ग्राण्यनेकशः । विमानमारुह्य तदा महायशाः श्रिया समेता परऱ्या बभौ महान् संवीज्यमानश्चमरैर्महाप्रभैः । मिलितास्ते तदा सर्वे देवाः शक्रपुरोगमाः | अथाभूद्वंद्वयुद्धं हि सुरासुरविमदनम् । कालातिथ्यभुजो बभूव बहल: कोलाहल: क्रोषणः शैलोत्तालतटीविघट्टनपटु· र्ब्रह्माण्ड कुाक्षैभरिः । दैत्योऽपि रोषकलुषो निशितैः यंदा हर्षिता वीराः क्लीवाश्च भयमागताः । तारको युयुधे युद्धे शक्रेण दितिजो बली | तदा च तेषां सुरानवान बभूव युद्धं तुमुलं जयैषिणाम् । सुखावहं वीरमनस्विनां वै । क्षुरप्रैरा कर्णकृष्टधनुरुत्पतिः स मीमैः । तद्भीतिविद्रुतसमस्तसुरेन्द्रसैन्यो विजित्वरं नाम तदा महारथो धनुर्धरः शक्तिधरोऽध्यरोहयत् । चमूप्रभुं मन्मथमर्दनात्मजं भयावहूंं चव तथेतरेषाम् । मही महारौद्रतरा विनष्टकैः सुरासुरैर्वै पतितैरनेकशः । गाढं जघान मकरध्वजशत्रुसूनुम् । तस्मिन्नगम्यातिभयानका तदा उयोतिताम्बर दिगन्तरमं शुजालैः जाता महासौख्यवह! मनविनाम् । शक्तिः पपात हृदि तस्य महासुरस्य । विनिश्चियासुरवधं शांकरिः स महाप्रभुः । विमानादवतीर्याथ पदातिरभवत्तदा । पद्भ्यां तदासौ परिधावमानो रेजेऽतिवीरः शिवजः कुमारः । करे समादाय महाप्रभां तां शक्तिं महोल्कामित्र दीप्तिदीप्ताम् ।