पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- व्याकरणशास्त्रम् - ता नगविपसुता नृपात्मजैस्ते च ताभिरगमकृतार्थताम् । सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोगसंनिभः ( रघु. ११९५६ ) रामादेशादनुगता सेना तस्यार्थसिद्धये । पश्चादध्ययनार्थस्य धातोरधिरिवाभवत् ( रघु. १५१९ ) स हत्वा वालिनं वीरस्तपदे चिरकाङ्क्षिते । धातोः स्थान इचादेशं सुग्रीवं संन्यवेशयत् ( रघु. १२१५८ ) परमेक: परंतपः | यः श्वन अपवाद इवोत्सर्ग व्यावर्तयितुमीवरः ( रघु. १५१७) - आयुर्वेदः तस्यास्तितै वनगजमदेर्वासितं वान्तवृष्टि- र्जम्बूकुञ्ज प्रतिहतरयं तोयमादाय गच्छेः । अन्तःसारं घन ! तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय || ( मेघ. पू. २० ) जानकी विषवल्लीभिः परीतंत्र महौषधिः ( रघु. १२/६१) शरीरसादादसमग्रभूषणा मुखेन साऽलक्ष्यत लोधपाण्डुना । ( रघु. ३१२ ) - कोकशास्त्रम् - पत्युः शिरश्चन्द्रकलामनेन स्पृशेति संख्या परिहासपूर्वम् । सारअयित्वा चरणां कृताशीमध्येन तां निर्वचनं जघान (कुमार ७११९ ) तस्य सावरणदृष्टसंवयः काम्यवस्तुषु नवेषु सङ्गिनः । वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषयाः समागमा: ( रघु. १९।१६ ) नाम वल्लभजनस्य ते मया प्राप्य भाग्यमपि तस्य काङ्क्षयते । लोलुपं ननु मनो ममेति त गोत्रविस्खलितमूचुरङ्गना: ( रघु. १९२४ ) चूर्णबभ्रु लुलितसगाकुलं छिन्नमेखलमलक्तकाङ्कितम् । उत्थितस्य शयनं विलासिनस्तस्य विभ्रमरतान्यपावृणोत् (रघु. १९/२५ ) मित्रकृत्यमपदश्य पार्श्वतः प्रस्थितं नमनवस्थितं प्रियाः । विद्म हे शठ | पलायनच्छलान्यञ्जसेति मधुः कः (रघु. १९३१) - सांख्य शास्त्रम्- + - ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति । ( रघु. १३१६० )