पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० कुमारसंभव महाशिवपुराणयोः शिव उवाच - हे हरे हे विधे! देवाः ! सर्वे शृणुत मद्वचः | सर्वथाहं प्रसन्नोऽस्मि वरान्त्रणुत ऐच्छिकान् । देवकार्यं कुरु विभो ! रक्ष देवान् महेश्वर ! | करोतु शम्भुः संभोगं पार्वत्या सह निर्जने । जहि दैत्यान् कृपां कृत्वा तारकादीन् महाप्रभून् । इल्याकर्ण्य वचस्तेषां सुराणां भगवान्भवः । प्रत्युवाच विषण्णात्मा दूयमानेन चेतसा | हे विष्णो हे विधे! देवाः! सर्वेषां वो मनोगतिः । तथाविधेऽनङ्गरसप्रसङ्गे मुखारविन्दे मधुपः प्रियायाः । संभोगवेश्म प्रविशन्तमन्त- ददर्श पारावतमेकमीशः । प्रभो ! प्रसीदाशु सृजात्मपुत्रं यं प्राप्य सेनान्यमसौ सुरेन्द्रः स्वर्लोकलक्ष्मीप्रभुतामवाप्य जगत्रयं पाति तत्र प्रसादात् । त्वं सर्वभक्षो भव भीमकर्मा कुष्टाभिभूतोऽनलधूमगर्भः । इत्थं शशाप द्विसुता हुताशं रुष्टा रतानन्दसुखस्य भङ्गात् । स पावकालोकरुणा विलक्षां स्मरत्रपास्मेरविनम्रत्रक्राम् । विनोदयामास गिरीन्द्रपुत्रीं शृङ्गारगर्भैर्मधुरैर्वचोभिः । आससाद सुनासीरं सदसि विदशः सह । एप यम्बकंतीवं वहन्यह्निर्महन्महः | दृष्ट्वा तथाविधं वह्नि मिन्द्रः क्षुब्धेन चैतसा | व्यचिन्तयचिरं किंचि स्कंदर्पद्वेषिरोषजम् । तत्र माहेश्वरं धाम संचक्राम हविर्भुजः | गङ्गायामुत्तरङ्गाया- मन्तस्तापविपद्धति । यद्भावि तद्भवत्येव कोऽपि नो तन्निवारकः । यज्जातं नज्जातमेव प्रस्तुतं शृणुताऽमराः || शिरस्तः खलितं वीर्य को ग्रहीष्यति मेऽचुना | स गृह्णीयादिति प्रोच्य पातयामास तद्भुवि । अग्निभूत्वा कपोतो हि प्रेरितः सर्वनिर्जरैः | अभक्षच्छांभवं वीर्यं चञ्चवा तु निखिलं तदा । ज्ञात्वा तद्वृत्तमखिलं महाक्रोवयुता शिवा । इति शहा शिवा वह्निं सहेशेन नगात्मजा | जगाम स्वालयं शीघ्रमसंतुष्टा ततो मुने ! | गत्वा शिवा शिवं सम्यक् बोधयामास यत्नतः ।