पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्याः करं शैलगुरूपनीतं जग्राह ताम्राङ्गुलिमष्टमूर्तिः । उमातनौ गूढतनोः स्मरस्य सच्छकिन: पूर्वमिव प्ररोहम् । वधूं द्विजः प्राह तवैष वत्से ! वहिर्विवाहं प्रति कर्मसाक्षी । शिवेन भर्त्रा सह धर्मचर्या कार्या त्वया मुक्तविचारयेति । एहि विश्वात्मने वत्से ! भिक्षासि परिकल्पिता । आर्थिनो मुनयः प्राप्तं गृह मेधिफलं मया । साम्यनिदर्शक: संदर्भः पाणिपीडनविधेरनन्तरं शैलराजदुहितुर्हरं प्रति । भावसाध्वसपरिग्रहादभू- कामदोहदसुखं मनोहरम् । समदिवसनिशीथं सङ्गिनस्तत्र शंभोः शतमगमहतूनां सार्धमेका निशेव | न स सुरतसुखेभ्यश्छिन्नतृष्णो बभूव ज्वलन इव समुद्रान्तर्गत स्तज्जलौघैः । २९ भार्यार्थ परिगृह्णीष्व प्रसीद सकलेश्वर ! | तस्मै रुद्राय महते मन्त्रेणानेन दत्तवान् | हिमाचलो निजां कन्यां पार्वतीं त्रिजगत्प्रभुम् वेदमंत्रेण गिरिशो गिरिजाकरपङ्कजम् । जग्राह स्वकरेणाशु प्रसन्नः परमेश्वरः । तस्मिन्नवसरे ज्ञात्वानुकूलं समयं रतिः । किमर्थं प्राणनाथो मे निःस्वार्थ भस्मसात्कृतः । जीवयात्रा पतिं मे हि कामव्यापारमात्मनि । इति तद्वचनं श्रुत्वा प्रसन्नोऽभून्महेश्वरः । सुधादृष्टया शूलभृतो भस्मतो निर्गतः स्मरः । शिवः स भगवान् साक्षात्कैला समग मद्यदा । सौख्यं च विविधं चक्रुर्गणाः सर्वे सुहर्षिताः ।

शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् । अद्भुतां तत्र परमां भोगवस्त्वन्वितां शुभाम् । स रेमे तत्र भगवाञ्शम्भुर्गिरिजया सह् । सहस्रवर्षपर्यन्तं देवमानेन मानदः । हरे भोगप्रवृत्ते तु लोकधर्मप्रवर्तिनी । महान् कालो व्यतीताय तयोः क्षण इवानघ ! । दिव्यं वर्षसहस्रं च शंभोः संभोगकर्म तत् । X x x पूर्णे वर्षसहस्रे च गत्वा तत्र सुरेश्वराः ! | येन वीर्य पतेद्भूमौ तत् करिष्यथ निश्चितम् । तत्र वीर्ये च भविता स्कन्दनामा प्रभोः सुतः । सुन्दरः सुभगः श्रीमांस्तेजस्वी प्रीतिवर्धनः ।