पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथापि तावस्कस्मिंश्चि- दाज्ञां मे दातुमर्हथ । विनियोगप्रसादा हि किंकरा: प्रभविष्णुषु । अस्तोतुः स्तूयमानस्य वन्द्यस्थानन्यवन्दिनः । सुतासंबन्धविधिना भव विश्वगुरोर्गुरुः | स ते दुहितरं साक्षा- त्साक्षी विश्वस्य कर्मणाम् । वृणुते वरदः शंभु- रस्मत्संक्रमितैः पर्दैः । साम्यानदशक: संदर्भ: २७ येषां गृहे समायान्ति महात्मानो यदीदृशाः । यम्माद्भवन्तो मद्नेहमागता विष्णुरूपिणः | पूर्णानां भवतां कार्य कृपणानां गृहेषु किम् । तथापि किंचित्कार्य च सदृशं सेवकस्य मे । कथनीयं सुदयया सफलं स्याज्जनुर्मम । ऋषय ऊचु:- ईशैलेन्द्र ! श्रूयतां वाक्यमस्माकं शुभकारणम् । शिवाय पार्वती देहि संहर्तुः श्वशुरो भव । अयाचितारं सर्वेशं प्रार्थयामास यत्नतः । तारकस्य विनाशाय ब्रह्मा सम्बन्धकर्मणि । नोत्सुको दारसंयोगे शङ्करो योगिनां वरः । विधेः प्रार्थनया देवस्तव कन्यां ग्रहीष्यति । दुहितुस्ते तपस्तप्तं प्रतिज्ञानं चकार सः । हेतुद्वयेन योगींद्रो विवाहं च करिष्यति । एतच्छ्रुत्वा वचस्तेषां मेर्वादीनां हिमाचलः । सुप्रसन्नतरोऽभूइँ जहास गिरिजा हृदि । अरुंधती च तां मेनां वोधयामास कारणात । नानावाक्यसमूहेनेतिहासैर्विविधैरपि । सप्तर्षयो महाभागा वचः शृणुत मामकम् । मदीयं च शरीरं वै पत्नी मेना सुतास्सुता । ऋद्धिसिद्धिच चान्यद्वै शिवस्यैव न चान्यथा | अथ शैलेश्वरः प्रीतो हिमवान्मुनिसत्तम ! | स्वपुरं रचयामास विचित्रं परमोत्सवम् । तथैव सर्व परया मुदान्वित- चक्रे गिरीन्द्रः स्वसुतार्थमेव । गर्ग पुरस्कृत्य महाप्रभावं प्रस्तावयोग्यं च सुमंगल हि ।