पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ कुमारसंभव - महाशिवपुराणयोः इतो गमिष्याम्यथ वेति वादिनी चचाल बाला स्तनभिन्नवल्कला । निवार्यतामालि ! किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः । न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् | यथा संभाषणं न म्यादनेनाऽविदुषा पुनाः । ब्रह्मोवाच - स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः । अद्यप्रभृत्यवनताङ्गि ! तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ । अाय सा नियमजं कुममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते अथ विश्वात्मने गौरी तत्कथं हि विजानन्ति त्वादृशास्तहिर्मुखाः | यथा तथा भवेद्रो यथा वा बहुरूपवान् । ममाभीष्टतमो नित्यं निर्विकारी सतां प्रियः । इत्युक्त्वा गिरिजा सा हि गिरीश्वरसुता मुने! विरराम शिवं दध्यौ निर्विकारेण चेतसा | तदाकर्ण्य वचो देव्या ब्रह्मचारी स वै द्विजः । पुनर्वचनमाख्यातुं यावदेव प्रचक्रमे । उवाच गिरिजा तावत्स्वसखीं विजया द्रुतम् । गिरिजोवाच- संदिदेश मिथः सखीम् । दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति । वारणीयः प्रयत्नेन संख्ययं हि द्विजाधमः | पुनर्वक्तुमनाचैव शिवनिन्दां करिष्यति । हित्यैतत्स्थलमचैव यास्यामोऽन्यत्र मा चिरम् । इत्युक्त्वा चोमया यावत्पादमुत्क्षिप्यते मुने ! असौ तावच्छिवः साक्षादालंबे प्रियया स्वयम् । कृत्वा स्वरूपं सुभगं शिवाध्यानं यथा तथा । दर्शयित्वा शिवायें तामुवाचावाङ्मुखीं शिवः । प्रसन्नोऽस्मि वरं ब्रूहि नादेयं विद्यते तव । अद्यप्रभृति दासस्तपोभिः क्रीत एव । क्रीतोऽस्मि तव सौन्दर्यात्क्षणमेकं युगायत । त्यज्यतां च त्वया लज्जा मम पत्नी सनातनी । मया परीक्षितासि त्वं बहुवा दृढमानसे! | तत्क्षमम्वापराधं मे लोकलीलानुसारिणः । न त्वाशीम्प्रणयिनीं पश्यामि च त्रिलोककें । सर्वथाहं तवाधीनः स्वकामः पूर्यतां शिवे ! |