पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साम्यनिदर्शकः संदर्भ: २३ निवर्तयास्मादसदीप्सितान्मनः एकाकी च सदा नित्यं विरागी च विशेषतः । क्व तद्विधस्त्वं क्व च पुण्यलक्षणा । क्व च हारस्त्वदीयो वैव च तन्मुण्डमालिका । अङ्गरागः क ते दिव्यः चिताभम्म व तत्तनौ । अपेक्ष्यते साधुजनेन वैदिकी असद्वस्तु च यत्किंचित् तत्सर्वं स्वयमीहसे । श्मशानशूलस्य न यूपसत्क्रिया । निवर्तय मनस्तस्मान्नो चेदिच्छसि तत्कुरु । ब्रह्मोवाच- इत्येवं वचनं श्रुत्ला तस्य विस्य पार्वती । उवाच क्रुद्धमनसा शिवनिन्दापरं द्विजम् । त्वयोक्तं विदितं देव ! तदलीकं न चान्यथा | यदि त्वयोदितं स्याद्वै विरुद्धं नोच्यते त्वया | कदाचिद्दृश्यते तादृम् वेषधारी महेश्वरः । स्वलीलया परब्रह्म स्वरागोपात्तविग्रहः । ब्रह्मचारिम्वरूपेण प्रतारयितुमुद्यतः । आगतश्छल संयुक्तं वचोऽवादीः कुयुक्तितः । न सन्ति याथार्थ्यविदः पिनाकिनः । शंकरस्य स्वरूपं तु जानामि सुविशेषतः । विभूषणोद्भासि पिनद्ध भोगि वा गजाजिनालम्बि दुकूलधारि वा । कपालि वा स्यादथ वेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः । इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया । विकुञ्चितश्रृलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते । अकिंचनः सन्प्रभवः स संपदां त्रिलोकनाथः पितृसझगोचरः । स भीमरूपः शिव इत्युदीर्यते स्तुतो हि निर्गुणो ब्रह्म सगुणः कारणेन सः | कुतो जातिर्भवेत्तस्य निर्गुणस्य गुणात्मनः । स सर्वासां हि विद्यानामधिष्ठानं सदाशिवः । किं तस्य विद्यया कार्य पूर्णस्य परमात्मनः । कल्याणरूपिणस्तस्य सेवयेह न किं भवेत् । किं न्यूनं तस्य देवस्य मामिच्छति सदाशिवः । सप्तजन्मदरिद्रः स्यात्सेवेद्यो यदि शङ्करम् । तस्यैतत्सेवनाल्लोके लक्ष्मी स्यादनपायिनी । यद सिद्धयोऽष्टौ च नित्यं नृत्यंति तोषितम् । यद्यपूतम्भवेद्भस्म चितायाश्च त्वयोदितम् । नित्यभस्मांगगं देवैः शिरोभिर्धार्यते कथम् ? | यो देवो जगतां कर्ता भर्ता हर्ता गुणान्वितः | निर्गुणः शिवसंज्ञश्च स विज्ञेयः कथं भवेत् ! अगुणं ब्रह्मणो रूपं शिवस्य परमात्मनः ।