पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुमारसंभव - महा शिवपुराणयोः हेतुं स्वचेतोचिकृतेर्दिदृक्षु- दिशामुपान्तेषु ससर्ज दृष्टिम् । स दक्षिणापाङ्ग निविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् । ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयो निम् । तपः परामर्शविवृद्ध मन्यो भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य । स्फुरन्नुदाचि: सहसा तृतीया- विचियेत्थं महायोगी परमेशः सतां गतिः । दिशो विलोकयामास परितः शंकिनस्तदा । वामभागे स्थितं कामं ददर्शाकृष्टबाणकम् । स्वशरं क्षेतुकामं हि गर्वितं मूढचेनसम् । तं दृष्ट्वा तादृशं कामं गिरिशस्य परात्मनः । संजातः क्रोधसंमर्दस्तत्क्षणादपि नारद ' । चकम्पे च पुरः स्थित्वा दृष्ट्वा नृत्युञ्जयं प्रभुम् । स्तुतिं कुर्वत्म देवेषु क्रुद्धस्याति हरस्य हि । दक्ष्णः कृशानुः किल निष्पपात | तृतीयात्तस्य नेत्राद्वै निःससार ततो महान् । क्रोधं प्रभो ! संहर संहरेति 1 यावद्भिरः खे मरुतां चरन्ति । तावत्स वह्निर्भवनेत्रजन्मा भस्मावशेष मदनं चकार । तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् | अज्ञातभर्तृव्यसना मुहूर्त कृतोपकारेव रतिर्बभूव । शैलात्मजापि पितु- रुच्छिरसोऽभिलाष ललाटमध्यगात्तस्मात् स वह्निद्रुतम्भवः । जज्वालोर्ध्वशिखो दीप्तः प्रलयाग्निसमप्रभः । भस्मसात्कृतवान्साधो ! मदनं तावदेव हि । यावच मरुतां वाचः क्षम्यतां क्षम्यतामिति । श्वेतांगा विकृतात्मा च गिरिराजमुना तदा । जगाम मन्दिरं स्वं च समादाय सखीजनम् । क्षणमात्रं रतिस्तत्र विसंज्ञा साभवत्तदा । भर्तृमृत्युजदुःखेन पतिता सा मृता इव । जातायां चैव संज्ञायां रतिरत्यंतविला । व्यर्थ समर्थ्य ललितं वपुरात्मनश्च । सख्योः समक्षमिति चाधिकजातलजा शून्या जगाम भवना- भिमुखीकथंचित् । अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता। विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम् । विललाप तदा तत्रोच्चरन्ती विविधं वचः | रतिरुवाच - किं करोमि क गच्छामि किं कृतं दैवतैरिह । मत्स्वामिनं समाहूय नाशयामासुरुद्धतम् । हा हा नाथ स्मर स्वामिन्प्राणप्रिय सुखप्रद ! | इदं तु किमभूदत्र हा हा प्रिय ! प्रियेति च । इत्थं विलपती सा तु वदंती बहुधा वचः ।