पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुमारसंभव - महाशिवपुराणयोः १२ कुयां हरस्यापि पिनाकपाणे- धैर्यच्युत के मम धन्विनोऽन्ये । अथोरुदेशादवतार्य पादमा- क्रान्तिसंभावितपादपीठम् । संकल्पितार्थे विवृतात्मशक्ति- माखण्डलः काममिदं बभाषे । सर्व सखे ! त्वय्युपपन्नभेत- दुभे ममास्त्रे कुलिशं भवांश्च । वज्रं तपोवीर्यमहत्सु कुण्ठं त्वं सर्वतोगामि च साधकं च । अवैमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये । ब्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः । तस्मै हिमादेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व । योषित्सु तद्द्वीर्यनिषेक भूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् । अमी हि वीर्यप्रभवं भवस्य जयाय सेनान्यमुशन्ति देवाः । स च त्वदेकेषुनिपातसाध्यो ब्रह्माङ्गभूर्ब्रह्मणि योजितात्मा । किं ते कार्य करिष्यंति मयि मित्र उपस्थिते । ब्रह्माणं वा हरिं वापि भ्रष्टं कुर्या न संशयः । अन्येषां गणना नास्ति पातयेयं हरं त्वपि । इत्येवं तु वचस्तस्य श्रुत्वा शक्रः सुहर्षितः । उवाच प्रणमन्वाचा काम कांतासुखावहम् | शऋ उवाच - मित्राणि मम संत्येवं बहूनि सुमहांति च । परं तु स्मर ! सन्मित्रं त्वत्तुल्यं न हि कुत्रचित् | जयार्थ मे द्वयं तात ! निर्मितं वज्रमुत्तमम् । mammin वज्रं च निष्फलं स्याद्वै त्वं तु नैव कदाचन । केनापि नैव तच्छक्यं दूरीकर्तुं त्वया विना | दातुः परीक्षा दुर्भिक्षे रणे शूरस्य जायते । आपकाले तु मित्रस्याशक्तौ स्त्रीणां कुलस्य हि । यत्कार्य मनसोद्दिष्टं मया तात मनोभव ! | कर्तुं तत्त्वं समर्थोऽसि नान्यस्मात्तस्य संभवः | तारकाख्यो महादैत्यो ब्रह्मणो वरमद्भुतम् । अभूद्जेयः संप्राप्य सर्वेषामपि दुःखदः । एतस्य मरणं प्रोक्तं प्रजेशेन दुरात्मनः । शम्भोर्वीर्योद्भवाद्वालान्महायोगीश्वरस्य हि । wwwwwww एतत्कार्यं त्वया साधु कर्तव्यं सुप्रयत्नतः । शंभुः स गिरिराजे हि तपः परममा स्थितः ।