पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुमारसंभव - महाशिवपुराणयोः ब्रह्मोवाच- ममैव वचसा दैत्यस्तारकाख्यः समेधितः । इतः स दैत्यः प्राप्तश्री- नैत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् | परिच्छिन्नप्रभावर्धि- र्न मया न च विष्णुना । अंशाहते निषिक्तस्य नीललोहितरेतसः । स हि देवः परं ज्योति- स्तमः पारे व्यवस्थितम् । संयुगे सांयुगीनं त- मुद्यतं प्रसहेत कः | उमारूपेण ते यूयं संयमस्तिमितं मनः । शंभोर्यतध्वमाक्रष्टु- मयस्कान्तेन लोहवत् । उसे एव क्षमे वोढु- मुभयोबजमाहितम् । सा वा शंभोस्तदीया वा मूर्तिर्जलमयी मम । तस्यात्मा शितिकण्ठस्थ सैनापत्यमुपेत्य वः । मोक्ष्यते सुरबन्दीनां वेणीर्वीर्यविभूतिभिः । www.www न मत्तस्तस्य हननं युज्यतं हि दिवौकसः ! | ततो नँव वधो योग्यो यतो वृद्धिमुपागतः । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् । न मया तारको वथ्यो हरिणापि हरेण च । नान्येनापि सुरैर्वापि मद्वरात्सल्यमुच्यते । शिववीर्यसमुत्पन्नो यदि स्यात्तनयः सुराः । । स एव तारकाव्यस्य हंता देव्यस्य नापरः | यमुपायमहं वच्मि तं कुरुध्वं सुरोत्तमाः ! | महादेवप्रसादेन सिद्धिमेष्यति स ध्रुवम् । सती दाक्षायणी पूर्वं त्यक्तदेहा तु याभवत् । सोत्पन्ना मेनका गर्भात्सा कथा विदिना हि वः । तस्या अवश्यं गिरिशः करिष्यति करग्रहम् । तत्कुरुध्वमुपायं च तथापि त्रिदिवौकसः ! | तथा विधध्वं सुतरां तस्यां तु परियत्नतः । पार्वत्यां मैनकायां वै रेतः प्रतिनिपातने । तमूर्ध्वरेतसं शंभुं सैव प्रच्युतरेतसम् । कर्तुं समर्था नान्यास्ति तथा काप्यबला बलात् । सा सुता गिरिराजस्य सांप्रतं प्रौढयौवना । तपस्यन्तं हिमगिरौ नित्यं संसेवते हरम् | तामग्रतोऽर्चमानां वै त्रैलोक्ये वरवर्णिनीम् । ध्यानसक्तो महेशो हि मनसापि न हीयते । भार्या समीहेत यथा स कार्ली चंद्रशेखरः | तथा विदध्वं त्रिदशा ! न चिरादेव यत्नतः ।