पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ तस्मिन्विप्रकृताः काले तारकेण दिवौकसः | तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः । अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् । वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे । स्वागतं स्वानधीकारा- न्प्रभावैरवलख्य वः । युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ! | एवं यदात्थ भगव कुमारसंभव - महाशिवपुराणयोः मृष्टं नः परैः पदम् । प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ! । भवलब्धवरोदीर्ण- स्तारकाख्यो महासुरः । उपलवाय लोकानां धूमकेतुरिवोत्थितः । पुरे तावन्तमेवास्य तनोति रविरातपम् । दीर्घिका कमलोन्मेषो यावन्मात्रेण साध्यते । अथ तद्बाधिता देवाः सर्वे शक्रपुरोगमाः । wwwwwww मुने ! मां शरणं जग्मुरनाथा अतिविह्वला: अथ ते निर्जराः सर्वे सुप्रणम्य प्रजेश्वरम् | तुष्टुवुः परया भक्त्या तारकेण प्रपीडिताः । ब्रह्मोवाच- अहं श्रुत्लामरनुतिं यथार्था हृदयंगमाम् । सुप्रसन्नतरी भूत्वा प्रत्यवोचं दिवौकसः । स्वागतं स्वाधिकारा वै निर्विघ्नाः संति नः सुराः! किमर्थमागता यूयमत्र सर्वे वदन्तु मे । तद्दुःखं नाशय क्षिप्रं वयं तं शरणं गताः । अहर्निशं बाधतेऽस्मान्यत्रतत्रास्थितान्स वै । भवता किमु न ज्ञातं दुःखं यन्न उपस्थितम् | देवा ऊचु:- लोकश ! तारको दैत्यो वरेण तव दर्पितः । - निरस्यास्मान्हठात्स्थानान्यग्रहीनो वलात्स्वयम् तारकान्नश्च यद्दुःखं संभूतं सकलेश्वर ! । तेन सर्वे वयं तात ! पीडिता विकला अति । अग्निर्यमोऽथ वरुणो निरृतिर्वायुरेव च । अन्ये दिक्पतयश्चापि सर्वे यदशगामिनः । सर्वे मनुष्यधर्माणः सर्वैः परिकरैर्युताः । सेवंते तं महादैत्यं न स्वतंत्राः कदाचन ।