पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साम्यनिदर्शक: संदर्भः स कृत्तिवासास्तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु । प्रस्थं हिमाद्वेमृगनाभिगन्धि किंचिक्कणत्किंनरमध्युवास | तत्राग्निमाधाय समित्समिद्धं स्वमेव मूर्त्यन्तरमष्टमूर्तिः । स्वयं विधाता तपसः फलानां केनापि कामेन तपश्चचार । अनर्घ्यमर्येण तमद्रिनाथः स्वर्गौकसामर्चितमर्चयित्वा । आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम् । तजन्म गिरिशो ज्ञात्वा सतीविरहकातरः । कृत्वा तामद्भुतामन्तर्मुमोदातीव नारद ! । तस्मिन्नेवान्तरे शंभुलौकिक गतिमाश्रितः । www समाधातुं मनः सम्यक्तपः कर्तुं समैच्छन । कांश्चिद्णवराञ्छान्तायादीनवगृह्य च । गङ्गावतार मगम द्धिमवत्प्रस्थमुत्तमम् । हिमालय उवाच- शृणु त्वं मेनके देवि ! यथार्थं वच्मि तत्त्वतः | भ्रमं त्यज मुनेर्वाक्यं वितथं न कदाचन । यदि स्नेहः सुतायास्ते मुतां शिक्षस्व मादरम् । तपः कुर्याच्छंकरस्य सा भक्त्या स्थिरचेतसा । हिमालय उवाच - प्रत्यर्थि भूतामपि तां समाधेः शुश्रूषमाणां गिरिशोऽनुमेने । विकारहेतौ सति विक्रियन्ते पूजितोऽसि जगन्नाथ ! मया त्वं परमेश्वर ! | स्वागतेनाद्य विषये स्थितं त्वां प्रार्थयामि किम् ।। इममेवं महद्धैर्य धीराणां सुतपस्विनाम् । येषां न चेतांसि त एव धीराः । विघ्नवन्त्यपि संप्राप्य यद्विघ्नैर्न विहन्यते । अवचित बलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां तपःप्रारम्भमकरोत्स्थित्वा तत्र वशी हरः । एकामं चिंतयामास स्वमात्मानमतंद्रितः | काली सखीभ्यां सहिता प्रत्यहं चंद्रशेखरम् । बर्हिषा चोपनेत्री | सेवमाना महादेवं गमनागमने स्थिता । anandanama गिरिशमुपचचार प्रत्यहं सा सुकेशी प्रक्षाल्य चरणौ शंभोः पपौ तच्चरणोदकम् । नियमितपरिखेदा वह्निशौचेन वस्त्रेण चक्रे तद्गात्रमार्जनम् । तच्छिरश्चन्द्रपादैः |