पृष्ठम्:कीदृशं संस्कृतम्?.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६८)

रिकदण्या च तस्य विभागः भवति । अनेन सिद्धशाते यत्‌ तव प्व करणीयं यत्‌ अस्माकं सोविध्याय भवेत्‌ । वयं केवर कव्पनां कुमे यत्‌ तत्कार" वतमानः यस्मिन्‌ “ बतपानत्वं प्रार्धापरि- समाप्तक्रियाश्रयत्वं कारगते वोध्यं (स्यात्‌) ” भूतकालः स यस्मिन्‌ ^“ श्रतत्व च वतंमानध्वंसप्रतियोगिसमयवरत्तित्वं (ज्ञेयं स्यात्‌) एवमेव भविप्यत्कारः स यार्मन्‌ भविष्यत्व्वतमान- भरागमाच प्रतियोभिस्मयचत्तित्वं (्ञेये स्यात्‌) ” 1 अस्मिन्‌ विचार अपि व्यवधानं न विद्यते । अतपच वर्तमान, श्रत, भविष्यत्कारेषु अदयतन-अनद्यतनभेदं अवखम्व्य भेद-कारणं ययं न अस्ति । अनेन सिद्धयति यत्‌ एकः ककारः वतमाने, एकः ककारः भूतकाले, पकः लकारः भविष्यत्काले प्रयुक्तः स्यात्‌ । परं संस्फतन्याकरणे चिकुकाराः भूतकाडे पयुज्यन्ते यथा चिट्‌, खड्‌, छद्‌ ठेट्‌ चेदे प्रयुक्तः भवति विध्यादेषु1 लोट्‌ तथा चिङ्‌ द्यौ कुकाये वच्यादपु प्रयुज्यत! एखुड्‌ आद्धिप अपि परक्तः भवात यस्य

णि पृथक्‌ चरन्ति । दुर्‌ ख्‌ भावप्यत्करारे तथा लद हतुदतदमद्धाव प्रयुक्त ‡ भवात ।

अनया व्याख्यया सिद्धं भविप्यति यत्‌ भूतकाले चिककाराणां आचद्यकता न अस्ति! पवमेव भविप्यत्कारे चिटकासणां आव- दयकता न वियते । कवलं एकैकः खकारः भूत-भविप्यत्काके च पयतः यथा दृट्‌, ड्‌ अथवा दुद्‌ । विध्यादिषु अर्थात्‌ लोट्‌ किद्‌ टकारयोः स्थने छिद्‌ तिष्ठेत्‌ । आशिषि छिद्‌ छकारस्य आवर्यकता न अस्ति। द्देतुमद्ध(वं ष्लङ ( विधिः ) रकारः प्रयक्तः अवलोक्यते यथा महामार्ते । अतप्व भविष्यदर्थे देतदेतमद्धवे खट्‌ खकारस्य आवद्यकता न चियते। छर्‌ खकारः चेद तिष्ठतु । चय तु यत्र रोकिर -संस्तं विचःरयामः,येन तत्‌ राप्रमापात्वं राजमापात्वं च प्राप्नुयात्‌ ) अतपय रछोकिक- सस्ते केवलं चतकाराः पर्याप्ताः यवा--