पृष्ठम्:कीदृशं संस्कृतम्?.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(९७)

८४) "चट्‌" "र्‌ श्चेपे च ' (४४१) व्या्या-भविष्यद््थात्‌ धातोः छर्‌. स्यात्‌ क्रियाथायां क्रियायां सत्यां मसत्यां च । ८५ > ' लोट्‌" छोर च ' (४४२) व्याख्या-विध, निमन्ञ्रणः, भआापन््रण, अधीष्ट, सप्रदन, श्राथनादिषु अर्थेषु घातोः रोर्‌ स्याव्‌ । (६) ' कड “~ अनद्यतने ठडः ' (४५७) व्याख्या-अनेद्यतनभूता्थ-वृत्तिः धातोः खड. स्याव । (७) “जछिड.*- ^ चिधिनिमन्बरणामन््रणाधीष्प्र श्न- प्राथनेपु लिङः › ( ४६० ) व्याद्या-एघु अर्थेषु धातोः लिङ्‌ स्यात्‌ । (८) खड्‌ " लड.” (४६९) व्याख्या-शृताथे-चृत्तेः धाते; दडः स्याव ( ९) ^ दडः “- ! छिड्‌ निमित्ते लङः क्रियातिपत्ता ' (8७७) व्याख्यए-देतुदेतुमद्धावादि-सिङ्‌-निमित्तं तंज भविष्यति अर्थं धातोः खडः स्याद्‌ क्रियायाः अनिष्पत्तौ गम्यमानायाम्‌ 1 { १०) "ठे '~ (लिड थें ठेट्‌ ` ( ३४२४} सिद्ान्तकोसुदी (बद्‌) व्याख्य{-विष्यादो हेतुदेतुमद्धएवादो च धातोः छेर्‌ स्याद्‌ छम्दक्ि। काठ-दिचारः। कालः अनभवस्त चाति । तस्मिन्‌ किचित्‌ व्यवधानं न यस्ति, येन इद कथयेत्‌ यच्‌ मये श्तकाखः, ययं भविष्यत्काट । काल- स्वरूप. अनादिः । परं व्यबहारसोविध्याय काट विभागः क्रियते विद्दद्धि अथात्‌ व्यावहारेकदएटया तस्य विभागः क्रियते । स्वरू

पतः कारविणागः असम्भवः, परं आमने सोविध्याय च्यावहा. नैः