पृष्ठम्:कीदृशं संस्कृतम्?.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(8६) अ्याप्यः ३

चत्वारः ठकाराः

संस्कत -व्याकरणाजुसारं १० रकार सन्ति कालक्ञानाय ^ सद्यतन-अनद्तन भेदे अवदम्ब्य दमे कुकााः विद्यन्ते । अतत - तायाः रत्नैः अन्त्यस्य अरद्धंन, भाविन्याः यत्नः पूवस्य च जद्धेन सहितः कालः अद्यतनः । एतस्मात्‌ भिन्नः अनघ्यतनः! इमं भेदं अवलम्ब्य संसारस्य कस्यां अपि भाषायां काठविभागः न विद्यते इ्दं स्यथाः अनाबदयकं अपि अस्ति! परप्यः विदवस्य सर्वासु भाषासु भूत, भविष्यत्‌, वतमान कालज्ञानाय सामान्यतः क्रियाः भयुञ्जते वाक्येषु । श्रायः द्विवचनं अपि न विधते क्रिया जमेन- मापादिकं चिदहाय। दश रकारेषु खट्‌ लकारः वतेमानकालक्षानाय प्रयुज्यते लिट्‌»

लड, खडः ककारा भूतकाखे थयुन्जते । ऊट्‌, ल्यट्‌ ककारौ भावै- प्यत्काये प्रयुन्ाते। चेर्‌ लकारः वेदे प्रयुङ्ते 1 छोट, लिङ्‌ (विधिः) लिडः( आदिपि ) प्रायः विध्यादिषु प्रयुड्जते । इङः छकारस्य देतुदेतमद्धवे श्रयोगः भवतति पतेपां सर्वेपां ककाराणां सामान्य. शानं अनेन भावेतुं अर्दति-

(१) खय्‌- वतमाने लट्‌ › (४०७) व्याख्या-वरसतमानत्किया-चत्तेः धातः खट्‌ स्यात्‌ ।

८२ ) "चिद्‌ ~ "परोक्षे लिट्‌ ' (४२४) व्याप्या-भूत-मनद्यतन-परोक्ष-जशच्तेः धातोः छिर्‌ स्यात्‌ ।

(३) ' लुग्‌ '- ' अनग्रतने लुट्‌ ` ( ४३५ ) च्याख्या-भविष्यति अनद्यतने अर्थं धातोः घुट्‌ स्याद्‌ ।