पृष्ठम्:कीदृशं संस्कृतम्?.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(&भ))

अतप्य 'भसेषिता-वक्ये' मस्म भूलमन्ः तिषठेत्‌। असिन्‌ प्व मनुष्याणां कल्याणं निहितं विध्यते । वस्तुतः इभ्डराक्षा इर्य युगधमेः अयम्‌ } श्यं, हेश्यरेच्छा; देश्वराका खतपव पर्णा भविप्यति । मनेन संत्कृतेतिदःसे नवीनयुगारम्भः अपि भवति । अतः सं संस्कृत-पिद्धांसः हेश्वरात्तां दिारला संप्रधार्य सवंतो- भवेन संस्कुतोन्नत्ये यतमानाः स्युः। वेदमापायां प्राचनसंस्कृतः. सादित्ये एवमेव आधुनिकसंर्कृतसाष्ित्ये “ असंहिता-बाक्ये ” मूरखमन्यः तिष्ठेत्‌, यन सस्माकं ऋपिमुनिभ्रदत्तं रानं चेद्कानं च भूयः संसारे प्रसरद ! सरयै' चिद्धासः इद्‌ सवं विचास्येयुः तथा यत्‌ उचित स्याच्‌ तदेव निर्भीकतया सस्कृतदिताय युः ॥