पृष्ठम्:कीदृशं संस्कृतम्?.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६४)

यतः हि संस्छृतं सरं मवेत्‌ चेत्‌, तदा तस्य प्रचारः भविप्यति पच, सच जनाः संस्कृते पटिप्यन्ति एच । एतादरः पुरुप; इश्वरः आपे वन्द्‌ाकतः अय अवलोक्यते 1 पर महा पपतज्जठखयः यागः दशेन्षाखे कथयन्ति इश्वरविपये--

“ ख दि पूर्रैपामपिगुखः कष्ठेनानवच्छेदात्‌ ” ( २६ समाधि- दः) पएतादशः विदोपपुरुपः सवेक्नः सवग्यापकः अजरः अमर . सदवमुक्कः दग्वरः मूखपुरूपाणा वन्धनं कथ आगन्तु, व्रत पत्त । भगवान्‌ वेदः उपदिशति यत्‌ “ पतावानेस्य महि माऽतो सयाया पूपः

प्ोऽघ्य विश्वा मूतानि त्रिपादस्याद्धतं दिवे ॥ ( वा° य० ३९६३)

यस्य इश्वरस्य विपये श्रीमद्धगचद्धीतायां मगवता रृप्णेन अयुनम्प्राति कथ्यते--

५५ द्र्वरः खयैभृतानां देदेदोऽज्ुंन तिष्टति ।

श्रामयन्सर्वभूताने यन्त्रारूढानि मायया ॥ 5 ( गीता अ. १८. च्छो. 5१)

प्तारदाः सर्वः सवव्यापकः दृश्वरः, यः सवभूतानां ददयेषु मिष्टति, यस्य चतुर्थान्ञे निखिटं बह्माण्डं, सर्वा रचना सर्च खोकाः स्ताः सन्ति, य्य धूच्ाखनमात्रेण सृष्टेः उत्पत्ति विनाश्यः, च भवति, कथं वन्धने आगन्तु शक्नोति । द्ध्वरस्य सच।णि चस्तृनै सर्य-चन्द्र-प्रध्धी-जटर्दुगने सर्वभूतानां फते वियन्ते 1 प्वमेव तम्य सम्पूर्णं नित्यतानं वेदरूपं तथा चेद्वाणी यश्यां तस्यानं दीयते सर्वेषं जनानां फते विश्वत । नेषां चादर भवितुं सर्ति ।