पृष्ठम्:कीदृशं संस्कृतम्?.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(९३)

५५... ... -. यादे वेदाङ्गानां आपे वेदत्वं उरीरत्य अध्ययनं निीषद्धे मतं स्यात्‌, तदा संसारस्य सर्वा. भाषाः तत्कृते भनध्यय- नीयाः सेत्स्यन्ति, यतः ता. सर्वाः चेदमापातः पव उत्पन्नाः 1 अधुना मपि ताः अनेकान्‌ शब्दान्‌ ख्ये पिश्चति । भाववः, अर्थतः, अनुवादत्तः च सवाः पव चेद्‌ाजुयायिन्यः। तासु अपि चिततिषेण संस्कृतभाषा यत तस्या वेदस्य परम्परा-सम्बन्धस्य चिद्यमान- त्वात्‌ ॥ र,

अतयव सुस्पष्टतया लिद्धयति यत्‌ स॑सारस्य सर्वाः मपाः 'चेगुमापातः निरस्खताः। परं केचित्‌ धिद्वांसः भारते अद्य मन्यन्ते, यत्‌ मगवन्तः चेदाः कैथ्िव्‌ पुरप्वरभैः न पठनीयः, एवमेव संस्कृत- भाषा अपि पक्देश्ीया एकञातीया चा। पते जनाः वस्तुत. सस्कृतभापायाःचेरिणः। पताददौ पुरपः परपतेतिहासस्य मध्यकाे। सेरकृतं अत्यन्तं कटठिनीकुते, यत कथित-दाद्रादेयः,अन्य द्विजातय चा संसदं न प्ठेयु । एतादृशैः महाभावे पका नवीना अट्ट यवां असम्मतव्याकुरणा ङेखनपरिपारी परचिता खथात्‌ चाक्य -पद्‌ -सन्धियुक्ता, येन सस्कृतपरनपारनं दुमे सञ्जातम्‌ भगवन्तः वेदाः दशंनरास्ाीनिसर्यनसंदि तायां निषद्धानि, यने तां क्ञानं दकम मभवत्‌ ¦ एतदः मनुष्यैः ईश्वरपतिपादितन्ञनमार्गः अवरुद्धः, यन संसारे अज्ञाने भ्ररदेतम्‌, अनन्तर अनेके शरमाणा प्रयाछेता' 1 मलुप्या" वस्तुतः राक्ष खाः सञ्जाताः 1 दुभौग्यं हि प्तत्सवम्‌ । सकीणहदय-संकार्णविचारयुते. पुरुषे मानवानां मनयधर्मस्य काद्या छता ततस्च मेन सिद्धयति ? अद्य मपि प्ते मदानचुभावाः मरचुरमाप्राया प्राप्यन्ते, येः संस्कतप्रचासमार्गः अवसेभ्यते 1 ^ ट्याः पुर्याः भाषायां अावद्यक संद्रोधनं यपि न कामयन्ते,