पृष्ठम्:कीदृशं संस्कृतम्?.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(द)

(१ >) वर्तमाने खर्‌

(२) तकाले खड्‌ दुङ्‌ वा

(३) भविष्यत्काठे दर्‌

(४) विध्यादिषु देवुदेत॒मद्धाबे च लिह

अरमाकं मतेन सह दे दास्य वंदवः विद्वांसः स्मरताः सन्ति ते आपे भजुभवान्ति थत्‌ यथा संस्ृतं वाक्य-पदेपु सन्धिकारः- णात्‌ अत्यन्तं करिनं सञ्जातम्‌ , तथा एव दशटकार-कारेणाव अपि संस्कृते वणनार्तातं कारिन्यं स्ातम्‌ । पते छकारां कस्यां अपि भाषाया न विद्यन्ते पूवं निवेदितं अस्माभिः! प्राय चिद्धान्‌ अपि एकस्य धातोः सयाणि रूपाणि स्मर्तुं न शक्नोति तदा का कथां बालकानां प्राराम्मिकदिक्षाथिनाम्‌। अनेन संस्छः तस्य प्रचारः दानेः शनैः देरो न्यूनातिन्यूनः -अभवव्‌ । पकं दिनं आगन्तुं शक्नोति यदा खोपः स्याद ! अतएव विदद्धिः भयं पदनः गम्भीरतया विचारणीयः । सर्वे जानान्ति एव यत्‌ व्यवहारकाले यच्चतन-धनदयतनभेदं अवरुभ्न्य काराणां प्रयोगः न क्रियते विद्धद्धिः अपि, वस्तुतः इद्‌ सर्वं अनावद्यकं यव्याव्ारिकः अस्ति, तथा छोफे न सम्भवति ! केवलं पाण्डित्य -म्ददानाव्‌ तु लोके कार्य न चद्िप्यति न चलाति प्ख । “ सर्वेषु लरूरणु वमेव णिच्र-सघ्न्त-यस्-निष्ठादि-क्रिया-- विभागेषु अते “ इक्‌ ` ( करण) धातोः सर्वाणि रूपाणि दीयन्ते, येन संस्छृत-कािन्यस्य सम्यररूपेण योधः स्याष्‌। इकन्‌ ' घातुः उभयपदी विधते थर्थात्‌ पररमरपदी सात्मनेपदी

च, अतपय उभयपदि-रूपाणि अस्य धातोः भविष्यन्ति । तपते सवाणि प्रायः २५१२ रूपाणि गयेप्यन्ति । स्यं धातचः १९४४ सन्ति । यादे मरद्धघातवः परस्मैपदे आत्मनेपदी च मन्येरन्‌ तथा