पृष्ठम्:कीदृशं संस्कृतम्?.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७)

ग्रन्थस्य प्रस्तावना ।

( य्खित्तय परश्रीपाद्द्यर्मणादामोदरषूनुना भट सातपकेकरोपाम्दयेन, स्व्राध्याय-मण्दष्टस्य भघ्यक्षिण, पारढो-प्रौत सूरत-बरप्तम्बेन, भारतीय-विचा- प्रचार-समितेः कायैकारिणी.समायाः खदस्येन )

“ क्षय संस्कतं ° इति शयं सामयिकः मन्थः श्रीमदधिः इयामकुमारा- चायः आरवीय-परेयात्रचार-समितेः मन्त्रिभिः निर्मिचः गीवौण-भाषायाः सारल्याय कषठिण्य-दूरीङूरणाय सर्वत्र प्रसाराय च ) ्वरोक्य सेपठय दमं प्रन्थं प्रमुदितं मे चेतः । प्रायः स्व अपि पण्डिताः ये सस्छृतभापां भारत- राष्टुस्य राष्टूभापां राजभाषा राज्य॑शगसनभाषां जंनमापां च कर्तुं ईहन्ते ते अस्याः दैववाण्याः सरिल्थं कामयन्ते एव । तद््थं एव पते भयं भतः भसि । भतः पुषः सवै; भादरणीयः मननपूव॑कं विचारणीयः भनुसतंष्य; च।

भत्र नात्ति हवं आावदयके, यत्‌ स्वै मपि प्रिवुधाः तत्‌ सं समनुमन्पेदन्‌ यत्‌ यत्‌ प्रबन्धे भरिमन्‌ ठेखकः टिलितम्‌ । भं प्रि न सर्वं तथां स्वी करोमि, यथा क्षत्र एभिः प्रतिपादितम्‌ मम सेमतिः त प्रारम्भे एव गन्थस्य शस्य प्रथमाध्यामे भाचतुरथषृष्ठात्‌ षष्ठ्यन्तं सुद्रिता भस्ति। खा एव मम सेमतिः कदापि तधैव तिष्ठति । भवतु नाम कश्रित्‌ कर्पिमधचित्‌ मतभेदः] प्रं भ्त्मिन्‌, संदेदस्थानं न विदयते, यद्‌ संस्कृतभाषा मा भवतु नाम केवरं लद्परीयसां विद्कद्रराणं सूरिशिवरयाणां द्व मन्यीया मापा, पर॑तु प्ता भारतस्य सममा प्री भवदु इति येषां मतं सस्ति, तेषां अर्थे एषः पर्व॑; समी- दीनः विचारयौग्यः समादृरणीयः च भविं भर॑ति । भतः भाचार्याः इयाम- कुमाराः सर्वेषां स्माकं शरसा अर्हन्ति, यद्‌ तैः एषः मदचपूर्णः संस्कृत-सार- स्याय समुद्यमः अनुष्टितः1

शस्या देशि गीवांण-मापामिमानिनं अपि किश्चत्‌ अवद्यं कर्वन्यं विद्यते पय । दानीं तैः तथा भवदये भविशीधं णव भ्रयतितभ्यं, यथा स्थाः देव- आआपायाः कोपः न खात्‌, तस्या; प्रचारः च पूर्वत्‌ सावेत्रिकः अचिदत्र , स्यात्‌, तथा च या न्यायदारिकी जनमा च भविङम्बेन भवेद्‌ ! -