पृष्ठम्:कीदृशं संस्कृतम्?.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६)

शुभकामना, । ( केखकाः- परमोत्क्ष परा्षाः महाभागाः डा० कैरासनाथ कारजु. वद्खग्रान्ताधिषः, तथ उपप्रघानाः भारतीय विद्या-प्रचार-समितेः )

५ ५ ,*..** डा० नारायणप्रसाद धास्थाना; महोदयाः भस्भाक्रं सुसंमानिताः मदाः सुहृदराः सन्ति ! बयं तु तान्‌ महोदयान्‌ चत्वारिंशद्र पैभ्यः भकंसामः। एतेषां महोदयानां धवरं निम चार्ियं महनीय पाण्डिस्यं च युक्तपरान्ते सुभर्िदधं विद्यते 1 वयै कामयामहे यत्‌ ते दा्वायुयुस्ताः भवन्तु । एवं धस्तु ।

राज्य-भवनं कैलासनाथ काटजू कालिकत्ता २५।८।४६९ 9 ८ # आभिमत।

श्रीमतां डाक्टर दशवरी प्रसाद एम्‌. ए. ढी. रिट्‌ . प्रयाग विश्वविधार्यस्य अध्यक्षाणाम्‌

५.*"साचायौः इयमङुमार-मदोदयाः देववाण्याः महाविद्वांसः छभा्े- तकाः च सन्ति । तेषां पुसं “ कीटदा सस्कृतं ” दाति नामकं मया भवलो- किंतम्‌ यत्‌ भसंदायं नवीन विचारं प्रदर्शयति । तैः सेस्कृतव्याकरणं सरलीकृतं ; तया एकः नूतन : मा्यैः संस्छृत-पठन-पाठनस्य अन्वेपितः । तेषां संस्कृतं सरं सुधोध व्यावहारिकं च विद्यते । रेखनदरैल्या ददं प्रतीयते यत्‌ सस्कृतं सुगमतया जनभापा भवित भदैति भारते ददो दति 1

प्रयाग

षरश्वरी श्रसाद 191४९

भ्रयाग~चिश्विधार्य,