पृष्ठम्:कीदृशं संस्कृतम्?.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५)

शुभकामना-प्रदशचनार्थं _ एकः प्रब्दः । [ रेखकाः~ परमोत्कपं गताः महाभागाः श्री माधव भरीहरि अणे, विहास-प्रान्ताधिपाः तथा कक्षकः; भार्तीव-विच्चा-धचार-समितेः,]

घयं श्री डा० नारायण प्रक्ाद भास्थाना महोदयान्‌, कुरपतीन्‌ भागरा- विश्वव्रिद्याखयस्य, तथा प्रधानान्‌ भारतीय-विद्या-प्रचार-सामितेः प्रति स्वायाः हादी शुसकतनाः देत इच्छामः, वेदं पचसशवितमं जन्यद्विवसे उपक्ष्य, पूवं एव धयं तोन. मदोदयानू विदेषतया दैववाण्याः, तथा साधारणतया विद्यायाः सेवायै परस्ममः।

सस्मिन्‌ सयमावरसरे एतेषं मदयोदयानां करकमले भारदीय-विदया-प चार- समितेः पश्चात्‌, यस्याः ते प्रधानाः सन्ति, मानपत्रादिदा्, तथा “" षीद सस्कृतं "` इति ग्रन्धस्य समषर्णं च उत्तमं कराय भस्ति, तस्य वय हृद्येन समर्थन कुमः । १

वय विचारयामः यत्‌ भयं '“कीदश्ां संस्छृतं' इति मन्थः पाण्डित्यपूणः तथा देववाण्याः प्रमदितकरः मेस्यते देरास्य विद्वद्भिः, यस्य एतादैः महा# पण्डितैः श्रीमद्धिः भास्थानामदोदयैः, तथा वेदैः शवीपाद-द्गमोद्र-स्पतवकेकर' श्म॑भिः, तथा च डा° ईश्वरी प्रसाद ( एम्‌. ए. डी. चिद्‌ }भादिभिः प्रशंसने क्रियते।

भयं “' कीष्टदां संर्रूतं दति मन्थः विद्रादिः सुप्रषिद्ध-र्खक्रः भाचार्येः इयामकुमार महोदयैः मारतीय विधा-प्रचार-सामितेः महामानच्रिः निरभितः ये घर्थतोमविन देववाण्याः सेवायां दीर्घात्‌ तद्ीनाः विदन्ते ।

अन्ते वयं भूयः कामयामहे डा० जास्थाना महोदेयेम्यः एतादशस्य शभजन्म-दिवलम्य श्रनराव्तये, येन ते अमरभारत्यपः दैववाण्याः भारत- देशस्य च निरन्तरं सेवां ङव॑न्व॒ । भवतु एवम्‌ 1 राज्यभवनं, पाटना विदारपरान्वाधिषाः

५११०१४९ माधव हरि गणे