पृष्ठम्:कीदृशं संस्कृतम्?.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६8) श्रीमतां डा० नारायण प्रसाद आखाना्नां

जन्मचृत्तस्‌ 1 २० भपरैक १८७४ *** जन्मदिवसः । १८९३... आागराकाेजतः स्नातकः सञ्जति: ।

१८९५... आागरानगरे वाक्कीरचृतततिः प्रारण्धा ।

१९०२-१९११... भागरा-मनुष्यपाकिका-समित्तेः सदस्यः त्था उपस्भापतिः भपि नियुक्तः ॥

१९१५... भ्रयागश्रघान-न्यायाखये वाक्वीरवृत्तेः सभ्पाद्‌- ८

नाय रतः | १९१६-१०२२३...* युक्तप्रान्तीय-रोक-परतिनिधि-सभायाः सदस्यः नियु्ूः ( १९२७... भारत-राज्यस्य-केन्द्रिय-मन्तर-सभायाः सदस्यत्वं प्राठः ।

१९२८-१९३०... ऊर्पतिः आगराचिश्वविदयाख्यस्य भूत्‌ ।

१९३२... ›‹ डाक्टर ष ऊजि ” (1.1... ) इति उपाधिना अकृतः ॥

१९.३.७.१९४५... युक्तपरान्तस्य ““एदवोकेट जनरसरः”› स्थानि नियुक्तः ।

,,..... १९३०... सभापतिः ^ चारकौन्सिर ›» भरयाग ायकोदस्य संजातः यस्मिन्‌ पदे जघयावपि तिष्ठति ।

१, १,-११९७६... “पी , आदं . ई . इति उपाधिना भरुकृतः 1

दिखेवर १९४६... ऊुटपतिः मागरा-विश्वविद्याखयस्य पुनः संभूतः ॥