पृष्ठम्:कीदृशं संस्कृतम्?.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८)

रोपे सति संस्कृतभाषायाः भारतीयानां निविरुख ऋपिप्रणीतसय भद्धर- सारियस्य, सनातनधरमै-पाणमृतानां वेदानां, भारतीयसंस्कृतेः च अपि भरस॑- शयं नाद एव भवेत्‌ । एवं जाते सति महती विनष्टिः भावैष्यति, न केवलं भारतस्य अपि तु सवैस्य जगतः एव । यतः विश्वस सुखान्त्यर्थं भारतीय- साहियसख सुष्डुसंरक्षणं यथा स्यात्‌ तथा जवदयं कतैग्यं एव, तदर्थं च गीवाण- भाषायाः सारव्यं साधनीर्य, तस्याः सार्बैन्निकः भ्रचारः च अवद्यं कर्तन्यः, एतदथ सवैः विद्वद्धिः अतिक्ी्नं प्रयतितव्यम्‌ ।

अदे मन्ये यत्‌ संस्कृत-भाषा मध्यकाटीनैः पण्डितः एव कषिनीकरता, जत एव तैः एव तस्याः सररीकरणार्थं अवयं प्रायश्चित्तं विधेयं ® इति विददाय इमे पन्थानं, न विद्यते अन्यः कः अपि उपायः येन देव-भाषायाः अस्याः शीध्रं ससुक्तिः स्यात्‌ ।

सवेषां मध्यकालीनानां संस्कृतस्य काठिन्यं विवर्धिषूणां, काटिण्यमेव पाण्डि- स्यामिति मन्यमानानां पण्डितञ्चैवाणां पापक्षालनार्थं एतत्‌ मदत्‌ प्रायश्चित्ते एव इयामुमाराचाैः कृतं दति अहं मन्ये । अतः ते सर्वेषां अस्माकं संस्क- तस्य ससुन्नयर्थं यतमानानां दार्दिकीं परदौसां भर॑न्ति, यतः तैः निष्कटकीकृतः संस्कृतभाषायाः मामैः ।

एतेषां अयं प्रावः शोमनः एव वर्ते यत्‌ सर्वेपां विदुपां एका परिपद्‌ सम्यक्तया भायोजयितव्या, तस्यां अस्य विषयस्य सबौणि विधानां मतानि सकृलय्य विचारः करतन्यः । तस्य॒ यः परिणामः भवेत्‌ सः सवैः भनुसततैग्य इति 1 “भारतीय विदया-परचार-समितिः' एतस्याः सभायाः सम्यक्‌ भायोजनाय भनि एव सन्नद्धा 1

छभे भस्मन्‌ समये कामये मदं, यत्‌ मद्गरमयस्य विश्वरूपस्य परमात्मनः पया डा. नारायण प्रसाद आस्थानामहोदयानां, भारतीय विया-भचार-सामितेः भधानानां सवोनन्दमयं दीर्वजीवनं भवतु तया च भस्य मन्यस्य उदि्ट-साफल्यं च मवतु द्रति । स्वाध्याय-मण्डद,

प॑ श्रीपाद देमोद्रभद् सातवखेकरः. पदी २५1१०1४९