पृष्ठम्:कीदृशं संस्कृतम्?.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८११)

यत्‌ सन्धिविषये उपयुंक्त-नियमाः स्वीरृताः स्युः, तद्‌¶ पराचीन सद्ियस्य र भविप्यति १ परं एतादद्रा शङ्का व्यर्था । भविष्य रके यद्‌! यद्‌। धरचौचसदित्यत्य प्रकाद्ानं भवेत्‌ तदा तदा पस्तकपु फवरं सररुसन्धय- दे याः । ठेखकस्य भाषा तितु परं तेपु प॒त्तकरेषु कठिनसन्ययः न ति्ठन्ड्‌ । अ सिन्‌ दानैः न अस्ति अनेन अस्माक साष्ित्यं खरक्षित स्यःस्याति । द्वितीयं कारिन्य- कारणात्‌ यत्‌ तस्य साषिलखस्य पटनपाठन न्न भवति तव एवं भधिष्यत्ति अर्थात पू्ैफष्मिहर्पाणां क्षानधरा सदेव पयि पाविनी गङ्गावत्‌ रोके वदिष्यति। संसारस्य अगयदेशेषु श्दं कार्य कृते अति । स्वत्तन्बरता-प्राप्त्यनन्तरं सपि देदो आंग्डभापाय)ः पठनप!टन भयात । सरव आंग्टभावावेद जानन्ति यत शेक्त- पियरदि-टिष्वितकाव्य-पुस्तकेप मावदयक्-सशोधनाने सञ्जा तानि छतानि वा ! परः अनेन दोरक कियरस्य गोरपे मदस्धे वा न्यूनता न मागता । कदापि कदएपे एकठेखरर्यं पुरस्तस्य धिन्नाः, दस्तदिपयः प्राव्य^ते। तासां संशोधनं समये समये क्रियते । अतद्थ अस्माक प्रा्चीनसाहित्यस्य देश्ाहितप्य आवदयक-संशोधन द्ातेकर न अस्ति, न सेलकस्य गौरवे न्यूनतां मापायदाति 1 द्वितीय चाक्यषु _ सन्धिकरणें अकरण "चा वास्तविकल्पेण संद्योधनं ( भाषा संशोधन ) न आस्ति। अतप इदं काय्य तु सरखतया तथा आपत्तिराष्ित्येन भवितत अर्हति + अष्ट काद्स्यरी्न्थस्य उद्ादर्णं गृह्णभि । यदि सरलं खन्धिक्रारणात्‌ ( कटिनसन्धि वारणात्‌ ) मन्थे सारस्यं समागच्छत्‌ तदा का हानि । अद्य विद्यार्थिनां विदुपां कते या कादम्यरीपठन दुष्करम्‌ । पुस्तकेषु चाकय पदानि प्रथक्‌ पृथक्‌ देयानि येन आशय इपघतया सुस्पष्ट स्यात्‌ तथा अवाधरूपेण पटनंप(ठनं