पृष्ठम्:कीदृशं संस्कृतम्?.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६०)

भवेत्‌ वाक्ये । अधिकपद्‌ानां सन्धिः वाक्ये नियमतः वारितः स्यात्‌ । हितीयः निश्चयः अये स्यात्‌ यत्‌ केवरं चतुःसरल सधन्यः प्रचाकिताः स्युः यथा, (१) गतः+अस्मि = गतोऽस्मि = गतोस्मि गतः+भासम्‌ = गतभासम्‌ = गतासम्‌ (२) ॐच्र+अपि = अत्रापि अञ + आमनम्‌ = अचागमनम्‌ ( ३) अचर + एव~अ्ैव तथा +एव तत्रेव (४) ते^+अपि = तेऽपि =तेपि ॥ हद सर्म व्याख्यासदितं देयं येन श्रमः न उत्पद्येत । काठिनसन्धयः वारिताः स्युः यथा,

1

(१) प्रजादौ अरिसूदन = पूजार्हावरिखूदन ( गौता अण रून्छो० ४)

(२) कास्मिन्‌+चित्‌ + देशो = कस्मि श्चदेे दत्यादय, 1

तृतीयः निश्चयः अय स्यात्‌ यत्‌ पद्ये पि सन्धिः अकायः यथा गे] भाषाचिचारानुलारं एवमेव व्याकरणारृसारं गये पये अन्तर न अस्ति । वाक्यानि सत्र तिष्ठन्ति! अनेन संस्छतभापायां सारल्यं आगमिष्यति, तथा संस्छृतं भूयः अपि देशस्य राष्रभाषा भावेप्यति पन्य वपे । यदं विचारयामि यत्‌ घोप्रणानन्तरं पव श्रायः सर्वे भारतीयाः नृनं संष्छृतराष्टूभापात्व-पक्षपाततिनः भविष्यन्ति द्राति 1

प्राचीन~-स।हित्यम्‌ । कतिपय जनाः विद्वांसः चा मां आपत्ति उपस्थापरयप्यन्ति