पृष्ठम्:कीदृशं संस्कृतम्?.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५२)

भापि भाहताः स्युः । न्यूनातिन्यूनं भारतस्य सर्वे विर्रांसः पकती भूय अस्मिन्‌. विषये गम्भीरेतमे विचर टयः । फद्‌ायित्‌ मार सौयाविद्या-प्रचारसमितिः, आगरनगरम्‌, प्रद्‌ आयोजनं कर उद्यता स्यात्‌ । यादे विद्वांसः इच्छन्तु तदा ' संस्ततम्‌ ' आदि- पत्रेषु स्वमत प्रफादायन्तु, तथ! अस्माकं सविधे छिखन्तु । अन्तिम--निवेदनम्‌ 1

याद भारतस्य विद्वांसः संस्छृतोव्थानं कामयन्ते दच्छन्तिया यत्‌ ' सररुतम्‌ ' श्रयः अपि भारतस्य राष्टमापा, राजभाषा, जन भाषा; सन्तासाष्टूय भाषा च भवेत्त्‌ पूर्ववत्‌ , तदा पुचोक्तायां समाया पफच्रासूय इम नेश्चय गम्भासचचासनन्तर कुन्तु, यत

सन्धिः वाक्शरे नियमतः षाटति- स्यात्‌ ( गयपद्राटमके उमय- रूपवाक्ये )! तदा इतः परं कस्याणकरे किम्‌ ! यदि “ सन्धि चाकपे वकरिपकः ' इति मन्येत, तद्‌! न्यूनातिन्यूनं »५ व्पपय- न्तं तस्य प्रयोगः वाक्येषु नियमतः वारितः स्यात्‌, येन देशे मही यान्‌ सेस्छतग्रचरः स्यात्‌, येन सस्ट्रतमापः सर्वेषु प्रान्तेषु समाम- रूपेण जनतायाः व्यवहा।रभापा भवेत्‌ (धरन्तीयभापया सहन वा) तद्‌ २५ वर्षानन्तरं चिचारणीये यत्‌ ' वाक्येषु सन्धिः प्रयोगः कियते न वा! परे यादे विद्रांसः इदं अपि कतुं उद्यताः न स्युः, तद न्यूनातिन्यूनं द्द्‌ निचितं कुत स्यात्‌ यत्‌ ' वाक्येषु सरके सन्धयः काय्यः करिनसन्ययः यहिषप्काय्य. । ग्द तेषा मते + वाक्येयु सन्धिः वैकल्पिकः ' तद्‌! अस्यां दशायां अयं निश्चय अपि साचद्यकः भविष्यति यत्त्‌ ˆ वाक्ये खरटखन्विः, कठिनः सन्धिः ' कं. असमम्‌ विषये विद्धद्धिः निश्चयः अचहेयमेव करणीयः । आसिमन. सम्बन्धे अपि स्वमतं दीयते मस्मागरः ।

सवैप्रथमे तु अयं निश्चयः काय्येः, यत्केवलं दयोः पदयोः सन्धिः