पृष्ठम्:कीदृशं संस्कृतम्?.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५८)

अतएव ˆ अथेमावनम्‌ ' अर्थात्‌ "अर्थक्ञानम्‌' सएवदयकम्‌। यथ- नेन दश्वरप्राप्तिः अपि सम्भवाति न अन्यप्रकारेण यः सन्धिः गद पद्यमयः वक््यपु क्रिथत स अनैथंकरः तस्य कः खभः । श्रणवः'

आरम्‌ ` वा वदेषु इश्वरस्य निजनाम ' यद्यापि सामान्यतः इश्वरस्य अनेकाने नामानि विद्यन्ते । यदा केव ' ओरेम्‌ ' नामः जप अर्थसदितः कस्याणकरः तद्‌। का कथा भथसदहदित-लववेद्‌ क्षानस्य । अनेन तु सदेव-मुक्तः कथित्‌ अपि पुरुषः भविष्या यः वेदाथोन्‌ जानाति । अत्व वेदक्ञनं खेक-पररोकदहिताय निता" न्तं मावद्यकम्‌ ।

छोके वेदे येन सन्धिना वाक्येषु काडिन्यं आनग्विते तस्य चाक्ये वदिष्कारः काथः! येन चेद्‌-क्लान, रईश्वरप्रापतिः अथौत्‌ मद॒प्यजीवनोदेदयपूर्तिः न सम्भवेत्‌ तस्य कः छाभः।

अस्माकं निशितं मतम्‌ । प्रथमं अस्माक अपि मतं आसीत्‌ यत्‌ ' सन्धि वाक्यदु चक्र द्पिकः इन्छायीनः वा ' परं गय-पय-वास्येषु तस्य जनथकारितां अवरोक्य, इद्‌ सव गम्भीरतया भूयः विचय, संस्तव्याकरणं पन्नः पनः अवलोक्य अस्माकं निश्चितं मतं समञ्जततं यत्‌ ! असं हिता वाक्ये" पवर कस्याणकरी । वाक्यपु सन्धि. दच्छाधीनः मन्येते चेत्‌ तद इच्छाधीनत्वात्‌ अप्पे तस्य॒ प्रयोगः करणीयः । वाक्येषु सन्धि" व्याकरणासम्मतः घोरानधकरः, अत- पव तस्य आत्यन्तिकः चाहिष्कारः का्य्यः। विदुपां कर्तन्यम्‌ 1 दर सव प्वद्धाद्धः पुणतया विचरणीयम्‌ 1 भरतस्य सय विदिः पका सभा योजनीया, यस्यां चिदेश्वीयाः संस्छृतविदांसः