पृष्ठम्:कीदृशं संस्कृतम्?.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५७)

पदच्छेदः- स परि अगात्‌ श्ुघ्रम्‌ सकायम्‌ सव्रणम्‌ अस्ना धिरम्‌ शुद्धम्‌ भपापविद्धम्‌ , कवि. मनीषी परिभू स्वयम्भूः याथा तथ्यत अथीन्‌ चि अदधात्‌ वरश्वततीभ्य समाभ्यः॥ श्य नो देवीरभिष्टय आप भवन्तु पतये ।

शं योरभि सवन्तुने ॥ { वा० य० >९।१२) पदच्छेद - रमन. देवी अभिष्टये आप. भवन्तु पीतये, श यो अमि स्वन्तुन.॥

सन्धिकारणात्‌ वेदमन्त्राणां पठने अपि सन्यन्तं कठिनं जातम्‌, तदा का कथातषा अज्ञानस्य । वस्तुव. सान्धिकारणात्‌ मन्याणां घ्र द्धोचचारण सपि ार्धितु म हति, न तें अर्थ्॑लान सम्यक्‌ जायते। भतप- बेदमन्य॑णां श्राक्ति दूरीयत। । भद्य जने. कथ्यते यत्‌ वेष मन्भ्रेषु शक्तिं न॑ विद्यते । पर तेषा अरानं आस्मिन्‌ विषये प्रधान- कारणम्‌ ) प्रथम तु जनाः वेदान्‌ न पठन्ति, पठन्ति एव तदा अद्यु द्ध पठनं कुःवा^ति, अर्थात सा^धकारणात्त. ( चाक्येपु } पृथक्‌ पथक्‌ पदानां श्चुद्ध पठ भवित न अष्ठति ) यदि कदाचित्‌ पठन्ति पच, तद्‌ अधम्‌ न भववोधयान्त । पठनानन्तर वेदमन्त्राणां पदच्छेद" कार्यं यनन्तर अर्धक्तानं सम्भवति । यदि पदच्छेदे फाचित्‌ घुटि कृत। स्यात्‌ तदे अर्थज्ञानं कदापि भवितु न अर्दति] यदि अर्थक्लान म स्यात्‌ तदा कयं आत्मिकदाक्ति जनेय भगच्छेत्‌ या मन्यधाक्ति ` ६ति कथ्यरते। अधनेन श्भ्वरप्रातप्ति अपि भवति । पातच्जलयोगदने विदयते ।

ई्वरप्रणिधासाद्धा ॥ २३॥ समाधिपाद

(श्रेएटतम भाक्तमागं भदर्लित )

कशकमेकिपाकाद्रयिरपराम्रष्ट पुरुपाधिोप ईश्वर. ॥ २४॥

तस्य वाचक अणव" ॥२६॥ ५ 49

तस्जपस्तदर्थमावन च ॥ २८॥ १» >

ततः प्रत्यश्र चेतनाधिगमो.ऽ प्यन्तरायाभावश्च ॥ २९ ॥