पृष्ठम्:कीदृशं संस्कृतम्?.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(षदे)

अज्ञभ्यः ग्रन्थिनः श्रेष्ठाः अ्न्थिभ्यः धारिणः वराः। धारिभ्यः ज्ञानिनः श्रेष्ठाः ज्ञानिभ्यः व्यवसायिनः ॥ (मल० अ. १२, छो. -१०३ पदच्छेदपूवेकः ) व्याख्या--अ्थैः सुस्पषटः। ये जनाः वेदान्‌ पणिं अपि न कक्वु- वन्ति तेभ्यः ते जनाः शरेष्ठः ये तान्‌ पितुं शक्ठुघन्ति । ्न्थिभ्यः घ्रारिणः भेषठाः अर्थात्‌ तेयेः बदाः कण्ठस्थीकृताः। धारिभ्यः ज्ञानिनः श्रेष्ठाः अर्थात्‌ ते जनाः ये वेदानां अथौन्‌ जानन्ति । एतेभ्यः जानिभ्यः व्यचसायितः धेष्ठः अथात्‌ ते जनः ये वेदान्‌ आच रन्ति, तेषां आहां पारयन्ति । व्यवमापिनः चस्तुतः अचुष्ठातारः ऋपय योगिन. वा भवन्ति येषां वेद्‌-कानं विज्ञानसहितं विधते । व्यवसाथेनां अर्यात्‌ येपां जनानां बुद्धिः ईश्वरे अवस्थिता भवाति । पतेपां श्रे्ठव्वप्रदक्षनाय गातायां कथ्यते-- व्यवसायात्मिका बुद्धिः एका इह कुरुनन्दन । वहुदाखाः हि नस्ताः च बुद्धयः सग्यवसायेनाम्‌ ॥ ( फीता अ० २, च्छे° ४९ पदच्छेदपूर्वकः ) अद्य भास्ते वपे ' व्यवसायिनः ' न प्राप्यन्ते 1 शानिनः (वेदाः) दिननिजनाः स्युः, धारिणः पञ्चददाजनाः स्युः, अ्रन्थिनः ये वेदान्‌ स्वर्सदहितान्‌ पितुं दाकलुचन्ति ते विडातिपन्य्विशतिसंख्याकाः चा जनाः स्युः । भक्ताः तु पायः सर्वे भारतीयाः विदन्ते, येः कदाचित्‌ दर्शनं अपि न कृतं सम्पूर्ण-वेदानाम्‌ । अस्मिन्‌ चिषये किं कारणम्‌ ? भापाकारिन्यं अस्माकं उत्तरम्‌ । कथम्‌ ? अवरोक्यताम्‌। ~ स पथैगाच्छुकमकायमव्रणमस्नाचिर^ शुद्धमपापविद्धम्‌ । कविमेनीपी परिभूः स्वयम्भूयीधातथ्यतोऽथानव्यदधाच्छा- इ्वतीभ्यः समाभ्यः ॥ (वा० य०४०८ )