पृष्ठम्:कीदृशं संस्कृतम्?.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५2

रोकयन्ते 1 पर आद्देस्नोतः तु वैदिक भाषा एव्‌ । तस्याः धोरतम पतने अवलोक्य दो दूयते अस्माक चेतः।

यथा नखि ब्रह्माण्डस्य मृस्नोत , यस्माकं निखिर-सुख साधनस्य सादितः, परमात्मा मद्य ससारात्‌ व हिष्करियते, पयः मेष तस्थ परमात्मन सम्पूणं नित्यां वेदरूप तथ वैदिकी भाषाः चिभ्वस्य सवौमां मापाणा जननी, वाप्यते ति्स्कियते च । कथ्येत यादे भारतीयाः, आय्य , काधेतघ्ने्ठजन्यः, यस्या, दष सम्पत्ते रिक्तः, सरक्षकाः स्वक चव्य न अनुभवन्ति तदा का आशा अन्य जनेभ्य । अनेन फथ वेदान रोके प्रसरेत्‌, तदा कथं चास्तयिककस्याण सज्जायेत 1 यदि अद्य निलिछ विश्व लरकतुस्य युध्यादिव्याधिपीडित यवलोकयते, तदा किं आश्चर्यम्‌ 1

यषां भारतीयानां ह्य ग्रतिना आसीत्‌ ।

५ य. अनधीत्य द्विज वेद्‌ अन्यत्र कुरुते मम्‌ \

स जीवन्‌ णव दाद्रत्वं आद्यु गर्छति सन्वय ॥"" (मञ्चु० अ. २, -छो° १६८ पद्च्छेदपूवैक ) ये धद्‌-क्ान-विक्ञान सभ्प्राप्य जगट्ररुपदची धास्यन्ति स्म । यषां इय प्रसिद्धि, आश्व्‌ । पतदह्‌श्प्खतस्प सकाड्यातव्‌ सग्रॐन्मयन 1 स्थ स्व चरिञं रिष्येर्‌ पएरथन्यां सयंमानवा ॥ ( मजु अ. २ र्छो २० पदृच्छेदपूरवंकः )

त अद्य स्यैधा वेदक्षनविहाना सञ्जाता ! यदि त्रयाखङा- कोटिकथितदवेषु अथ द्विप्निवेदक्ा. स्यु, मपि तदा तेन किं भवति ! प्रायः त चेदक्षा. फथ्यन्ते ये स्वरसाहिते वेद्प्ठनं जानन्ति । पदाथः अर्थात्‌ वेदनं तु तेषं रते आपि दुंमम्‌ ।