पृष्ठम्:कीदृशं संस्कृतम्?.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५४)

मद्यैः आनीतम्‌ 1 साकं ध्मान लारम्‌। “वेदः आखः धर्ममूलम्‌ ....-. » ( मच अध्याय रछो° ६) व्याख्या-- चेद्‌: कग्यजुःलामाथरवैरुश्चणः धमं खतः प्रमाणम्‌, अन्यानि सर्वांणि शाख्राणि परतः प्रमाणानि । "“श्तिप्रमाणतः विद्वान्‌ खधममे निविरोत वै ” ( मद्ु० अध्याय २, च्छोक ८)

विश्वस्य सवेषां मानवानां विदुपां कृते विशेषतया वेद धर्मा वछम्विनां सत्यसन्एतन धर्माचरुम्बिनां कते बेदज्ञाने नितान्त आवदयकम्‌ ! परं भय कः वराकः भार्तननिवासी तयाद्चश कोटि कांथेतदेचेप भगवतः येदान्‌ पराति मच॒ुष्यकृतभापाकारेन्यात्‌ ।. छकिक-संस्कतं न पच्यते भास्तीये;ः तदा काक्था वादकः भाषायाः पठनपाठनस्य, चदशान-संचयस्य वा । स्वरूपतः वेदिक भाषा सरखतरा, विश्वस्य सर्वासां भाषाणां जननी आदिमापा- कारणात्‌] दये देववाणी भव्य सर्गदौ देवानां दारा दैश्वर-कशान- प्रसाराय ङछ।काह्‌ताय च भ्रकसाक्रयत ।

यथा मनुष्याणां हारीरिकखख-सोविष्यपय निखिल-प्राणिमात- हिताय च जख्वायु-पृथ्वी-सूयचन्द्रार्दयः रचिताः, एवमेव मल- प्याणां आत्मिकोध्नत्ये वेदरूपं ्ान-विक्तानं प्रदत्तम्‌) एतस्य स्वस्य छान-विक्लानस्य एकमव्रसाधने वादनं वा भाषा, अतएव वेदवाणी देववाणी वा प्रकटीकृता । इद्‌ वेदिकसंस्कृतं देवानां आपि भापा चिद्यते, अतप्व ' देववाणी, इति कथ्यते । यथाजलक-वायु-पुथ्वी खयादिभ्यः शक्तिं ग्रदीन्वा विविधानि अच्ययंजनकानि (रेख- ताररेडियो-इत्यादीनि ) वस्तूनि मनुष्यैः निर्मितानि, प्पवमेच मनुप्यः चेदिकभाषातः विचेध-भाप्ाः निपेताः याः सच्च खोक मय-