पृष्ठम्:कीदृशं संस्कृतम्?.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५३)

श्ुति-स्परति-मयविदेतत्वात्‌, खधर्मत्व-यचुपपत्ते , विादितत्याग- अचेर्देतकरणदोपौ । इद मतं आत्त देशस्य मह्य विदुषः पं श्रीपाद दामोदर सातवलेकरस्य तथा अल्येषपां सापि । भनेन अकरण रेखन सौचिष्याय धायः ' सस्कृतम्‌ ` पते तथा अन्येषु सवखोकयते । पू्वन्छोकस्य शाङ्कर्माप्ये इद्‌ वाक्य विद्यते ।

- , स्वकर्मणा तमभ्यच्यौति सरणान्रामकौव्यादिलक्षणस्य कम॑ण शुतिस्म्रेत्ययिदहितत्वात्खधममेत्वालुपपतता्वहितस्यामावि दितकरणदोपौ च प्रसस्येयाताम्‌.. .. = भस्य घाक्यस्य अर्थं सप्टतया विदुष कृते मपि स्पष्टः न भवत्ति।

(र) वेदे

चदे मपि स्न्धिकारणात्‌ वणेनातीत काठिन्यं आगच्छति । गद्य पद्य चा अथात्‌ छेखनं कथने च घाक्यरूपेण भवितु अर्दति अ्थै- प्रदश्चेनाय। अतप्यं गे पये अथात्‌ ठेखनकथनयोः उभयरूपयोः चाफ्यानिं आचदयकानि। अनेन क्तिद्धवयति यव सन्धिविचार करणे गे पद्ये च कश्थित्‌ पि मेद्‌ भवितु ग अदात! दद्‌ कथ्यते यप सन्धि नित्य पर व्याकरणानुखार इद्‌ यपि सस्यं न अस्ति । साम्प्रतं सु पतारशी परिपाटी प्रचलिता दरीददयते यद्य पद्यं या सयैन नियमरूपेण सन्धि क्रियते भयलोक्यते च 1 भापा असाकं एते विधतेनतु चयं भापाया सृते! भाषा मिय॒ विचारदिनिमाय व्यबहपरफरणाय चिते । अष भूय भूय निवेदयामि यद्‌ भाषा खगोधाय भवति न तु दुर्वोधाय । दुधा भेत्‌ चद्‌ तदा मौन चरम्‌ ! भाषा का्टिन्यात्‌ सर्य व्यवदहारसाधन छनसाधन च अवष्दध तिष्ठत्‌ । शाने दानैः सर्वे मनुष्या पदयुतुल्या स्यु 1 यनेन मार्गण जीवनस्य सुर्यस्य लोकक्षारसम्रषटः दश्वरथापि च दुट- भा स्यात्‌! अष्ट म॑न्ये चेदततान ईभ्वरपद्‌्ं, एर भापाकान्य