पृष्ठम्:कीदृशं संस्कृतम्?.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५२)

संरखतया बास्यन्ति, अतपव विस्व्त-व्यास्यायाः आवदयकता न प्रतीयते । इयं आपत्ति. तु पदे आपतति, परं याक्ये विविध- पदानां सन्धेः अपि दटश्शी आपात्तिः आपताति येन पदानां स्वरूपः निर्णयः कदापि कदापि असम्भवः सञ्जायते । अहं अनर पक साधारणं उदाहरणं ददामि- तथा + पव तथैव अन्न +-एव = अन्नेव 'तथा' अव्ययपद दीधे "आ" विद्यते, तथा "अत्र, अभ्ययपदे हस्व अ, विद्यते परं दयोः पदयोः सन्धो "तथेव ' *अगरैव' समानं रूपं भविष्यति । दीधपदेषु वाक्ये दंडी आपत्तिः आपतति यथा-- “्ुतिस्दत्यविदितत्वार्सवघमेत्वानुपपत्तेविंहितत्यागाविहित- करणदापो"?

यन्न विविधपदानां पकस्िन्‌ वाक्ये संहिता क्रियते । प्रथमे तु पदच्छेदः नितान्तः आवदयकः। पदच्छेदे साधारणतया चरिः भवितुं अर्हति । यदि भवति तथा अथस्य अनर्थः सरछतया सञ्जायते । पूरवोद्ादरणे इमानि पदानि विद्यन्ते 1

"रुतिस्खरल्यविदितत्वात्‌+स्वघर्मात्वाद्पपत्तेः + धिितयागा- विदितकरणदोपौ' इति ^

दमानि पदानि, दीधंसमासाः सन्ति येषां अथैकरणे वाधा उत्पद्यत, तदा का कथा सन्विरूतपदानाम्‌। समासे सम्धिः भचतु पर वाच्ये पदानां सन्धिः स्चेथा यनधकरः, यन भाषायां च्णेनातात काटिन्यं आगच्छति । उत्तमं स्यात्‌ यत्‌ समासविषये आपि अनेन प्रकारेण छेखनं प्रचलितं स्यात्‌, यत्‌ वहनां विदुषां मतं पिद्ते । यथा,--