पृष्ठम्:कीदृशं संस्कृतम्?.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५०)

भिन्नः भवति व्यक्तीनां भिन्नव्वाद्वादिवच, मात्मा भिन्नः व भवति प्रतिव्यक्ताहंभरल्ययमेदात्‌ घटादिवत्‌ व्यादि अञ्ुमान च प्रमाणम्‌ । (अदितिः देवाः गन्धर्वाः मदुप्याः पितरः अखुराः' इति देवादिभेद्प्रतिपादकश्चतिः च प्रमाणम्‌। देवदानवगन्धर्वा यक्षराक्षसलकिच्नयाः" इत्यादि पुराणवचनं च प्रमाणम्‌ । यदि आल्मेकत्वं एव अभ्युपगम्यते तर्हिं तच सुखदुःखादि व्यवस्थाच न सिद्धयेत्‌ । प्कस्मिन्‌ दुःखिनि खनि च सवं आपे दुःखिनः खखिनः च स्युः"

(५) एका अन्या अपि आपत्तिः वियते सन्धौ । खरसन्धो इमानि रूपाणि पूवपरखरवर्णानां भवन्ति-

खरबर्णीः सन्धौ रूपम्‌ अ+अ = आ

अनया = आ

आ+अ = आ

आ+आ = आ

ष +इ = दै

इ +इं = ट

षं +दइ = हं

दषे = ई दत्यादीनि

भ क, [ >.

पवमेव अन्यस्वरविपयेपु अपि विविधानि रूपाणि जायन्ते । यथा-- अ+श = पः अ+ (4 ~ प आइ प्‌ साद्‌ प