पृष्ठम्:कीदृशं संस्कृतम्?.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४९)

अहि एव्र। यथा जात्रति तिष्ठतः एव तव सखम्रलम्धन्धः खे तिष्ठतः पव सुपुसम्बन्धः खुप तित पत्रे जाप्रत्सम्बन्धेः तथागतदेहे सिवः एव एतद्द्‌ खम्बन्धः पतदहे तिष्ठतः पव मावि- देष सम्बन्धः अह्गीक्तैव्यः तु अन्यथा सुखदुःखादि वैचिभ्याक्तंभवात कर्मवेचित्यात्‌ पव तव॒ खुखादिवेधित्रयं ततः तादफिवधकमं- कतः तव अस्ति एव देहान्तरेण सद्भावः तु अन्यथा र तद्ाना छृताभ्धागमभरसङ्गात्‌ । 'जन्मान्तरछृत कम अुखते जन्तवः अघुना" दूति यत्कर्म कुखते तत्‌ मभिसंपदयते, इत्यादि श्वुतिरातिविरोधः- प्रसङ्गाद्‌ च पूर्वकृतस्य सथुना सघुनाकुतस्य कमणः फलं माविजन्मनि भमुभुज्येत । तथा एव शूयेते श्राप्य अन्त कमणः तस्य यत्‌ किञ्च दद करोति भयम्‌। तस्मा छोक्रात पुनरेति अस्मै टोकाय कमेण ॥" इति यतः ततः जाप्रदषच्यवस्वाछु इव गतदेहेषु भाविदेदेषु सपि ददनं इय तव च्रिषु, अपि कापु सद्भावः अस्ति टय दति जथः। पतेन त्वं पदुाथस्य आत्मनः देदेन्दियादिभ्य- भिकतत्व निद्यत्वं च सधयितं भवति। इमे जना" पाः च न माखन इति न किन्तु स्वै पदूा्थ॑त्यप्विशेषातच्रिपु फा- केषु आसन्‌ पव 1 यथा अहं तथा एय एते अपि निलयत्तिद्धसत्छु- अम्रावाः दति अर्थः । जनाधिपाः इति अआविधाच्चत्तिभेदेन वहुवचनं नतु आत्ममेदेन। तद्भेदे भ्रमाणाभावात्‌। नतु भारमभेदे प्रमाणा भव इति यद्‌ उक्तं तव्‌ यातिसाद स सारमतसे विचार्यमाणे तु आकयं म धरते । धरव्यक्षादिममाणविसेघाद्‌ । तथादि यशर यश्च अ्ंम्रत्ययभेदः तत्र तथ मत्ममेद्‌. इति अ्रति- देदं स्॑मदयपभेदस्य ्रसयक्तेण उपलमभ्यमानत्वात्‌ पक्वे तत स्व महं शत्यादि व्यवदार्लोपप्रसह्गाद ततः आत्ममेदे ्रव्यक्षं प्रमाणम्‌ आसननद्रामापि उषवष्टारः न सिद्धयति हति, व्ययदार्िद्धः अन्वया अन्नुपपत्या सवीपात्ति- च भरमाणम्‌ । आमा भतिट्पादिः = ४