पृष्ठम्:कीदृशं संस्कृतम्?.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४८)

इत्यथः । जनाधिपा इद्यावि्या चत्तिभेदेन वहुवचनं न त्वात्मभेदन । तद्भेदे प्रमाणाभावात्‌ । नन्वाल्ेदे प्रमाणाभाव इति यदुक्तं नदतिसादसं, आत्मतच्चे विचायेमागे त्वास्मेकत्वे न॒ धघरते। प्रलयक्षादिभ्रमाणविसेधाव्‌ । तथाह । यन्य अदप्रल्यय- भेद स्तत्रतचारमभेद इति प्रतिदेदमदंप्रलययमेद स्य प्रदयक्षेणोपरभ्यः मानत्वदेकत्वे तु स्वमहमयमेदयादिव्यवहारटो प्रसङ्गात्‌ ततः आत्मभेदे प्रयक्षं प्रमाणम्‌+आत्मा प्रतिव्यक्तिभेच्नो भवति व्यक्तीनां भिन्नत्वाद्ववादिवत्‌, आत्मा भिन्न पत भवति प्रतिव्यत्तयदेप्रल्यय- भेदात्‌ व्याक्तेप्रययमेदात्‌ घटादिवदिलयादयनुमानं च भमाणम्‌ । "अदिति्देवा गन्धर्वा मनुष्याः पितरोऽघ्खराः' इति देवादिभेदपर- तिपादक श्च॒तिश्च प्रमाणम्‌ 'देवदानवगन्धवा यक्षराक्षसकिन्नय इत्यादि पुराणवचनै च शरमाणम्‌ । यद्यालेकत्वमेवाभ्युपगम्यते तर्हि तच खुखदुःखाए्दिञ्यचस्था च न सिद्धयेव्‌ । ध्कस्िन्‌ दुःखिनि खखिनि च सर्वेऽपि दुःखिनः खखिनश्च स्युः।

च्छोकस्य स्थः ठु सुस्पष्टः एव; पर श्लाङ्करभाप्यं कठितमं

^ र्व

वयत । छाकस्य पद्रच्खछद्‌; अत्र दायत-

पद्च्छदः-न तु प्व अदं जातुन आसंनत्वं न दमे जनाधिपाः नच पवन भविष्यामः सर्वै वयम्‌ मतः परम्‌ ॥ न्छोकः सरलः 1 वस्तुतः तस्य व्याख्यायाः आवश्यकता न अस्ति, परं व्याख्या काेनतमा, या श्रमं उत्पादयति । परं वाक्येषु क्न्धिरदेतं श्ाद्करभाप्यम्‌' स्वै सरलतया अववोधयितु श्क्छुवन्ति । सखन्धिराहिते “नाप्यम्‌” इदे रूपं मावेप्यत्ति- त्वं त्वं पद्याः च जातु कदाचिच्‌ न आसीः इति न एत

~

आक्ली; एव । अतीतानागतदे दोत्पत्यादिप जाय्रदादिप व स्यं