पृष्ठम्:कीदृशं संस्कृतम्?.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8७)

संस्कतं परमेन विना न आगन्तुं श्क्नोति । ददं सस्छेतस्य वणेनातीताया करिनंतायाः एकं उषटव्‌ प्रमाणम्‌ । ददर सस्छतं यत्‌ सघः द्ी्ते कः वराकः यबाधरूपेण पठित, भावेतुं, अववाधायेतुं शाक्मोति-

गीनात ( छाङ्कर-माप्यम्‌ , अध्यायः २ न्छोकः १२)

न त्वेवाहे जातु नास्ते न त्वं नेमे जनाधिपा. ¦ न चेवं न भविष्याम सवे वयमत्त.परम्‌ ॥

शाहर्माप्यम्‌- त्व त्व पदटर्द्या्थश्च जातु कदाचिन्नासीरि- ति ने किन्त्वासीरेव , अतीतानायतदेष्ेत्पस्याष्िप जामदएदिप्विव त्वमस्येव । यथा जाग्रति तिष्ठत पय तव खमरतम्रन्य खप्रे तिष्ठत प्व सुपतिसम्बन्धे , खुपतौ तिष्ठत पव जाप्रत्सम्पन्धस्तथागत- येदे तिष्ठत प्यतदेदसस्यन्ध पतदेहे तिष्ठत पव भाविदरेहलम्य- न्धो तते्यस्त्वन्यथा खखदुग्लादिवेचित्यासम्भवारकम यैचिष्यादेव तय सखाद्विषैचितरय, ततस्तारग्विधकर्मकत्तस्तव!- स्त्य देषान्तरेषु खद्धावस्स्घन्यथा कृतदानाऽकृताभ्यागमपसङ्कात्‌ ज्न्मान्तरफत कमे भु्नेते जम्तमोऽधुन। ' इति, ' यत्कमे शुखते तदभिसम्पधते ' श्यादि श्वुति-स्छत्ति-विरोधप्रसङ्गा्य पूय फतस्याधुमा सघुनाकृतस्य कमेण. फटे भाषिजन्मन्यनुभुज्येत । तथव शूयते ' प्राप्यन्त कर्मणस्तस्य य्किशचेह करोत्ययम्‌ 1 तसराल्लोकाद्युनरेत्यस्मे लोफाय करमणे इति यतस्ततेा ाघ्रदा्यवश्याछितयं गतदेदेषुं सायिदेदेष्यपि ददानीपिव तव भिष्वपि काटपु सद्धावोऽस्त्यवत्यथः। पतेन स्वम्पदाथस्यात्मरना दे्ेन्ियादिभ्यो भिघ्रत्ये नित्यत्व च स्रुचि भवति । दमे जनाधिपा मासद्निनि न, फिन्दु दव पदार्यत्वादिरेषात्‌ प्रिपुरुष्टिप्यास्रपनेव 1 यथा मदं तथेवतेऽपि निष्यातिद्धसत्तभावा-