पृष्ठम्:कीदृशं संस्कृतम्?.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(88)

अवाधरूपेण संस्कतभाषणं कक्तं समर्थाः न भवन्ति स्म । सन्धियुते मापणे एका अन्या अपि वाघा आपतति। पूर्वपदस्य रूप परपदस्यरूपात्‌ निर्णीतं मवति यथा “भार तीयो जनः" "भारतीयः पुरुपः" पवमेव अन्धस्यलेषु विचारणीयम्‌ ¦

, प्रायः सर्वे विरद्धासः परस्पर सम्भापणे खीङुर्वन्ति स्म यत्‌ वाक्येषु सान्धि-कारणात्‌ अवाधत्वं प्रवाहत्वं न॒ आयाति । कातपयावद्वासः यथा साध्य सान्ध-सादहद्यन भाषण कुवन्त स्म परे अनभ्यास कारणात्‌ तेपां भापणेपु अपि प्रवाहत्वं न आगच्छ- ति सर । तेषां विदुषां मध्ये एकः पण्डित याजाचायं~ र०पण्वी० दीक्षितमददय, अध्यक्ष, संस्कृत-महाविदययाखय, भारतीय विघा- भवन, सुभ्बदस्थः आसीत्‌ यः सस्कृतं अवाघरूपेण अवद्य भपते स्म) परं स अस्ति महाविद्वान्‌ व्याख्यान-वाचस्पतिः) परं यदि सदस्रपु महाविदस्छु पण्डतेपु एकः अपवाद्‌मात्रेण तिष्ठेत्‌ तदा तेन भवति किम्‌ ! अपवादः तु नियमं सिद्धं करोति । अहे अन्यषा 1चदुषा तरस्कारन कराम । त ठ सच अस्माक पूज्याः सन्ति श्रद्धास्पदाः अपि । जहतु एकां सदां वार्त कथयामि सस्छृतदिताय, देशषहैताय च येन सस्छृतं भुयः अपि रा्रूभापा अन्ताफष्रयभाषा च भवेतत्‌। अहं न जानामि यत्‌ सस्छत-विद्धांसः इद्‌ तथ्यं जनतासमक्ष खीकरर्प्यान्तन वा परः हृदये ठ अवश्यमेव अस्माकं निवेदनं "सलं इति स्वीकरिष्यन्ति ! समयः आगतः अस्ति यदा संस्छतहिताय सलं ' निर्भीकतया फथ्येत । वाक्येषु सन्धियुतं संस्छतस्य करिनतायाः अहं एकं अन्ये उदादरणं ददामि । अय प्रचित-संरुरुतं कथित्‌ भवि धवणमात्रेण रिक्षितं न शस्नोति। संसारस्या सन्याः भाषाः जनाः रचणमात्रेण श्विक्षितु, वक्तु, अववोधयितुं शर्लुबन्ति, परं