पृष्ठम्:कीदृशं संस्कृतम्?.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६५)

उत्प्यते । नदि, नहि अथस्य अनर्थः भवात, यथा थत्र भवदोक्य- ते। अतएव नमः गद्धंततच्वाय' कथनीय आसीत्‌, येन भ्रमस्य आशङ्का अपि ने भवेद्‌ । एवमेव अन्यस्थदठेपु अपि अद्यम्‌ । इद्‌ अपि कथ्यते यत्‌ पद्ये सम्धिः आवदयकः 1 सस्मिन्‌ सम्बन्धे अदं सविस्तर यथास्थान निवेद्यिष्यामि 1 अय तु णये आपि सवत्र सन्धिः मवलोक्यते तदा का कथा पद्यस्य । दद्‌ प्रतीयते य्‌ आधेकांश्ष- पण्डितानां मताजुसारं येन प्रकारेण सस्कृतं अस्यन्तं जाश स्यात्‌, येन अपाधरूपेण सस्कृतस्य पटनपाठने, मापा, उच्चारण अपि न मवेत्‌, तस्मव करणीय ध्याकरण-~संम्मत असम्मतं च! 1 परं इदं हितकरं न अस्ति। दाघकराङात्‌ अद आस्मि पफ" सावे्ननिक' कायत । सस्छृतक्चेते प्रायः स्वं पाण्डित- चर्य्या; मां जानन्ति तथा अदं तान्‌ विदुषः जलनेामि। प्राय. प्ते- भ्यः चिद्धद्धवः अस्माक पठव्ययहारः निरन्तर चखा, तथा सभ्मि्टने परस्पर सम्भेशपण अपि मवति) यदा यदम देत्ति खरुरृत-सम्मेखनानि भवन्ति, तदए तदा तेषां द्रीनानि तु अवदय- मच भवन्ति! असराक देतिहासिके आगरनगरे (प्राचीने ख्यश्नपुरे) दे सऽ भार संसृत महासम्मेने अभूताम्‌ मारत्य ¶वचाप्रचारसलमितेः तच्वावधनि, यस्याः खमिन्याः सौभाग्य बश्ाच्‌ भं भ्रचानमेत्री अस्मि । पतयो सम्मेटनयोः देश्चस्य भायः सर्तवा मदाविदुपां महाम्‌ सम्पद्‌ सथधजातः

प्राय. सवेपी विदुषां जापृणानि सञ्जातानि । तेषु विद्धच्छु प्राय. सवेषां प्रान्वानां विद्धांस असन्‌ विकेपतया उत्तरभार्तस्य दृ्चिणमार्तस्य च।\दृद्‌ निचेदने चेखिद्यते मे चेतः यत्ते प्रायः अवाघरूपेण सर्छ्तमापण कत्त म श्राकुःः, पफ दयता चिद्धांसं दिद्यय 1 तेष्पं.पाण्डल्ये सन्देहस्य म आसाते, नं अस्ति, प्रर तेषु भापणेपु सन्विकरारणात्‌ प्रचाहव्वं ग सागच्छतिख।ते